________________
१५४
श्रीपार्श्वनाथचरितेश्रेयः पार्थजिनस्तनोतु भवतां भावैकगम्यो विभुः ॥१०६५।। इति श्रीकालिकाचार्यसन्तानीयश्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरित्रे _महाकाव्ये भावाङ्केऽष्ट सर्गे श्रीपार्श्वनाथचतुर्थ-पञ्चमभववर्णनो नाम
द्वितीयः सर्गः ।
अर्हन
अथ तृतीयः सर्गः । इतश्च जम्बूद्वीपेऽस्मिन् प्रत्यविदेहभूषणे । सुगन्धे विजयेऽस्त्युच्चैः पुरी नाम्ना शुभंकरा ॥१॥ कल्पद्रुमसमै तनरैर्या देवमन्दिरैः । अप्सरस्तुल्यनारीभिः सुमनोभिर्मनोरमा ॥ २॥ अमृतैः स्वच्छमधुरैर्मणिभिः स्फुरदंशुभिः । न्यासीकृतमिव वस्याः पुरः सारं बिडोजसा ॥३॥ मणीमयगृहोल्लासिप्रभाजालजलाशये । यस्यां निशि विराजन्ते कुसुदानीव तारकाः ॥ ४ ॥ तत्राद्भुतगुणो वज्रवीर्यनामा नृपोऽभवत् । रञ्जयामास यो विश्वं की. धवलयमपि ॥ ५॥ प्रतापदहनज्वालाकलापग्लपिता भृशम् । सौम्यतां दधिरे यस्य वने वृक्षा इवारयः ॥ ६॥ तस्य लक्ष्मीवती नाम प्रिया सौभाग्ययोगतः । समस्तयुवतीमध्ये या श्रीरिव धुरि स्थिता ॥ ७॥ लज्जा-विनय-माधुर्यप्रमुखैर्विविधैर्गुणैः । शुशुभे या सदाम्भोजैः सरसीवाऽमलाशया॥८॥
१ इन्द्रेण ।