SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। १५३ सुष्ठपकारी तेनाहि पकारी मनागपि ॥ १०५३ ॥ जीवित्वाऽपि चिरं कर्मक्षयः कार्यो मया खलु । सोऽद्यैव विहितोऽनेन कृतकृत्योऽस्मि सर्वथा ॥ १०५४ ॥ ध्यात्वेत्यालोचनां कृत्वा क्षमयित्वाऽखिलं जगत् । नमस्कारं स्मरन् धर्मध्यानी सोऽनशनं व्यधात् ॥१०५५।। मेरुवन्निष्पकम्पोऽस्थात् कायेन मनसाऽपि च । अच्युतस्थितियोग्यानां शीलमच्युतमेव तत् ॥ १०५६ ॥ मृत्वा स द्वादशे कल्पे द्वाविंशत्यर्णवस्थितिः । अभूजम्बूद्रुमावर्ते विमाने प्रवरः सुरः ॥ १०५७ ॥ सुखमनस्तदा तत्र विलसन् विविधर्द्धिभिः । सेव्यमानः सुरैरस्थात्स कालमतिवाहयन् ॥ १०५८ ॥ हेमाद्रिकटके भ्राम्यन् सोऽप्यहिर्दववह्निना । दग्धो धूमप्रभां प्राप सप्तदशार्णवस्थितिः ॥ १०५९ ॥ खण्ड्यन्ते तिलशो यत्र कुट्यन्ते वज्रमुद्गरैः। पच्यन्ते कुण्डकुम्भीषु छिद्यन्ते निशिताऽसिभिः ॥१०६०॥ करपत्रैर्विदार्यन्ते भक्ष्यन्ते कोल-कुर्कुरैः । महायन्त्रेषु पीड्यन्ते पाय्यन्ते गलितं त्रपु ॥ १०६१ ॥ अयोरथेषु योज्यन्ते आस्फाल्यन्ते शिलातले । क्षिप्यन्ते वह्निकुण्डेषु स्थाप्यन्ते तप्तधूलिषु ॥ १०६२ ॥ क्षेत्रस्थभावजं नित्यमन्योऽन्याभ्यां कृतं च यत् । वेदयन्ते महादुःखं नारका गाढमत्सराः॥ १०६३ ॥ साद्विशतधन्वाङ्गस्तीवा नारकवेदनाः । स तत्रानुभवंस्तस्थौ सुखांशेनाऽप्यचुम्बितः ॥ १०६४ ॥ वीजं मोक्षतरोस्तमःप्रशमने रत्नप्रदीपो जगनेत्राणाममृतप्रपाऽतिविततश्रेयोलतामण्डपः । प्रत्यक्षश्च शिवैकपूर्णकलशश्चित्रं व्ययेऽप्यक्षयः २०
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy