SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४१ द्वितीयः सर्गः। दृष्ट्वा तु स्तोकमप्यस्मै ददानं गृहमानुषम् ।। निमील्य सहसा नेत्रे मूच्छितः पतति क्षितौ ॥ ८९७ ॥ स प्रातिवेश्मिकादीनामपि दानं न वीक्षते । - वार्तयाऽपि हि दानस्य दूरादेव पलायते ॥ ८९८ ।। देवादिधर्मकार्येषु केनापि भणितो भृशम् । स दन्तशकटं बध्वा निश्चेष्टीभूय तिष्ठति ।। ८९९ ॥ किंवाऽथ बहुना गेहानिर्गते तत्र दीयते । अपि कर्मकृतां वृत्तिहमांश्च भुञ्जते ॥ ९०० ॥ महामूढो न वेत्तीदं ममार्येवोपकारकः । य एकगुणमादाय दत्तेऽमुत्र सहस्रशः ॥ ९०१ ॥ प्रतिकूलो विधिस्तावत्तेषां ये निर्धनीकृताः। प्रतिकूलमतस्त्वेषु सतोऽर्थान् ददते न ये ॥ ९०२ ।। विद्ययैव मदो येषां दारिद्यं विभवेऽप्यहो!। तेषां दैवहतानां हि सलिलादग्निरुत्थितः ॥९०३ ॥ धने ह्यसति दारिद्रयदोष एव हि केवलः। महान् कार्पण्यदोषस्तु सति यस्मिन्नयच्छतः ॥९०४ ॥ दानशब्दादुदारेण गृहीते प्रथमाक्षरे ।। कृपणैः स्पर्धयेवाऽस्य न इत्येवाऽक्षरं कृतम् ॥ ९०५ ॥ कृपणत्वेन तस्यैवमपशब्दस्तथा जने । प्रससार यथा कोऽपि नामाऽप्युच्चरतेऽस्य न ॥९०६ ॥ कियत्यपि गते काले खनित्वा भुवमेकदा । संभालयत्यसौ यावद् निधिमेकं रहः स्थितः ॥ ९०७॥ अपश्यत्तावदङ्गारानेव तत्र न चाऽपरम् । शङ्कितोऽथ निधीनन्यानपि सर्वानलोकयत् ॥ ९०८ ॥ (युग्मम् ) तत्रापि मत्कोटका-हि-वृश्चिकादीनि वीक्ष्य सः। हृदयं ताडयित्वोच्चैर्यावदस्ति सुदुःखितः ।। ९०९ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy