________________
१४०
श्रीपार्श्वनाथचरितेततः सततं चक्रे स चैत्येषु जिनार्चनम् । तारुण्ये त्वागते दैवाद्धर्मे ध्वस्ता-मतिभृशम् ।। ८८४ ॥ विपद्याऽथ तयोर्जीवावजायेतां युवां क्रमात् । तेनादौ राज्यमासाद्य पश्चाज्जातौ सुदुःखितौ ॥ ८८५ ॥ निजबुद्धयाऽपि यच्छीलं युवाभ्यां पालितं ततः। भूयोऽप्यासादितं राज्यं सौख्यमत्रैव जन्मनि ॥ ८८६ ॥ ततः संवेगरङ्गेन तरङ्गितमना नृपः। धर्मकृत्यं पुनः श्रुत्वा गृहीत्वाऽणुव्रतानि च ॥ ८८७ ॥ कारयामास सर्वज्ञभवनानि जिनेश्वरान् । स्थापयिस्वार्चयामास विधिना तत्र भक्तितः ॥ ८८८ ॥
(युग्मम् ) दयाद्रचित्तः सत्यात्मा परवित्तपराङ्मुखः । शुद्धशीलः सुसंतोषः परोपकृतिकर्मठः ।। ८८९ ॥ पालयित्वा समं राझ्या गृहिव्रतमखाण्डितम् । अवसाने शुभध्यानं कृत्वा भव्यो दिवं ययौ ॥ ८९० ॥ ब्रह्मव्रतस्य महात्म्यमित्थं ते वर्णितं मया । परिग्रहप्रमाणोत्थसंतोषस्य प्ररूप्यते ॥ ८९१ ॥ . अस्त्यत्र भरते विश्वविख्याता मथुरा पुरी । सरसीव सदा योच्चैः राजहंसनिवासभूः ॥ ८९२ ॥ तस्यां निवसति श्रेष्टी धनसार इति श्रुतः। षदक्षाष्टिद्रव्यकोटीनामाधिपत्यं प्रपालयन् ॥ ८९३ ॥ निखाते व्यवहारे च देशान्तर्वणिज्यया । सन्ति द्वाविंशतिस्तस्य प्रत्येकं धनकोटयः ।। ८९४ ॥ अतृप्तस्य तथाऽप्यस्य काऽपि नैवोपयुज्यते । वित्तलेशोऽपि दीनादौ बिन्दुः क्षाराम्बुधेरिव ॥ ८९५ ॥ दृष्टेऽर्थिनि दृशो रोगः शिरोऽर्तिगृहमागते । याचमाने पुनर्दाहो हृदये तस्य जायते ॥ ८९६ ॥