________________
श्री पार्श्वनाथचरिते
"
आगच्छन्तौ सुतावसुखावैक्षत दुःखितः । ७८८ ॥ न्यवारयच्च मा वत्सौ ! रुदितं किं करोम्यहम् | दोषः कस्यापि नान्यस्य स्वकर्मैवाऽपराध्यति ॥७८९ ॥ संहृत्य बहिराकारं कृतं तनयबोधनम् । अन्तस्तु दुःखसंघट्टः कोऽप्यवाच्यस्तदाऽभवत् ।। ७९० ॥ कस्याग्रे कथ्यते हन्त ! श्रेष्ठी तत्तादृशोऽपि यतु । sereveda पुत्र मे निरकाशयत् ।। ७९१ ॥ प्रतिकूले त्रिध किंवा सुधाऽपि हि विषायते । रज्जुः सभवेदाखविलं पातालतां व्रजेत् ।। ७९२ ॥ तमीयते प्रकाशोऽपि गोष्पदं सागरायते । सत्यं कूटायते मित्रं शत्रुत्वेन निवर्तते ।। ७९३ ॥ यद्भावि तद्भवत्येव विचिन्त्यैषोऽचलत्ततः । पुरस्कृत्य सुतौ शून्यमुखोऽन्यनगरं प्रति ।। ७९४ ॥ (कलापकम् ) कापि कन्दफलाहारैः काऽपि भैक्ष्यान्नभोजनैः । भिक्षामप्यलभमानो निन्द्यमानश्च कुत्रचित् ॥ ७९५ ।। प्रायः स्वं शोचयन् सिञ्चन् यथालब्धेन नन्दनौ । अनवस्थं परिभ्राम्यन् शयानो देश्यवेश्मसु ॥ ७९६ ॥ इति कष्टेन महता बहुमुल्लङ्घय सोऽवनीम् । प्रापदेकामरण्यानीं यमस्याऽपि भयङ्कराम् ॥ ७९७ ॥ स्वैरिणीव बहुधव मत्तेव मदनाधिकां । for-sसनाढ्या सेनेव लङ्केत्र सपलोशका ॥ ७९८ ॥ अगण्यमत्तमातङ्गसङ्गमा म्लेच्छभूरिव ।
१३२
9 तम इव आचरति । २ भवाः वृक्षविशेषाः, स्वामिनश्च । ३ मंदनाः धतूराः कामश्च । ४ बाणा-ऽसनौ चित्रक-जीवकवृक्षौ, धनूंषि च । ५ पलाशकाः राक्षसाः, पलाशाश्च । ६ मातङ्गा हस्तिनश्चाण्डालाश्च ।