SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । ११५ प्रमाणमुभयोरत्र सहाध्यायी वसुनुपः । नारदः प्रतिपेदे तन्न क्षोभः सत्यभाषिणाम् ॥ ५६७ ॥ रहः पर्वतमूचेऽम्बा गृहकर्मरताऽप्यहम् । अजास्त्रिवार्षिकं धान्यमित्यश्रौषं भवत्पितुः ॥ ५६८ ।। जिह्वाच्छेदं पणेऽकार्यद् दर्पात् तदसांप्रतम् । अविमृश्य विधातारो भवन्ति विपदां पदम् ।। ५६९ ॥ अवदत् पर्वतोऽप्येवं कृतं तावदिदं मया । यथा तथाकृतस्याऽस्य करणं नहि विद्यते ॥ ५७० ।। जीवः कण्टकमारूढः कृत्याऽकृत्यं न चेतयेत् । अत: प्रशस्तभावेऽसौ स्थापनीयः सदा बुधैः ।। ५७१ ॥ साऽथ पर्वतकापायपीडया हृदि शल्यिता। वसुराजमुपेयाय पुत्रार्थे क्रियते न किम् ? ॥ ५७२ ।। दृष्टः क्षीरकदम्बोऽद्य यदम्ब ! भवतीक्षिता । किं करोमि प्रयच्छामि किश्चेत्यभिदधे वसुः ? ॥ ५७३ ॥ साऽवादीद् दीयतां पुत्र ! भिक्षा मह्यं महीपते ! । धनधान्यैः किमन्यम विना पुत्रेण पुत्रक ! ॥ ५७४ ।। वसुराह स्म मे मातः ! पाल्यः पूज्यश्च पर्वतः । गुरुवद् गुरुपुत्रेऽपि वर्तितव्यमिति श्रुतेः ॥ ५७५ ॥ कस्याद्य पत्रमुत्क्षिप्तं कालेनाऽकालरोषिणा । को जिघांसुोतरं मे ब्रूहि मातः ! किमातुरा ? ॥५७६॥ अजव्याख्यानवृत्तान्तं वपुत्रस्य पणं च तम् । त्वं प्रमाणीकृतश्चासील्याख्यायाऽर्थयते स्म सा ॥ ५७७ ॥ कुर्वाणो रक्षणं भ्रातुरजान् मेषानुदीरयेः। प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ? ॥ ५७८ ।। अवोचत वसुर्मातमिथ्या वच्मि वचः कथम् । प्राणात्ययेऽपि शंसन्ति नाऽसत्यं सत्यभाषिणः ॥ ५७९ ॥ १ शल्यं संजातं यस्यां सा । २ स्वीक्षितेति रहस्यम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy