SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेसंस्थाप्य कालिकाचैत्यादुत्पपात नभस्तलम् ॥ ३१६ ॥ कुमारो विस्मितोऽवादीदहो ! मित्राऽत्र भूतले।। किमीग् दृश्यते हस्तिरत्नं किं चेत् समुत्पतेत् ? ॥३१७।। मन्त्री सर्वज्ञवचनभावितात्मा ततोऽब्रवीत् । संविधानं कुपारेन्द्र ! तन्न यन्न भवे भवेत् ॥ ३१८ ॥ किन्तु कोऽपि भवत्पुण्यप्रेरितोऽयं सुरः स्फूटम् । तद् यातु तत्र यत्रापि सर्वतः सुन्दरं हि नः ॥ ३१९ ॥ क्षणेन स करी व्योम्नोऽवतीर्यैकत्र पत्तने । उद्वसे गोपुरद्वारे तो विमुच्य गतः कचित् ॥ ३२०॥ कुमारो मन्त्रिणं मुक्त्वा बहिरेवाथ कौतुकात् । एकाकी नगरस्यान्तः प्रविवेश सुनिर्भयः । ॥ ३२१ ॥ ऋद्धिपूर्णाश्च शून्यांश्च पश्यन् हट्टगृहानसौ । तत्रैकं सिंहमद्राक्षीद् मुखात्तनरपुंगवम् ॥ ३२२॥ तद् दृष्ट्रा सकृपो नूनं दैवतं किश्चिदित्यसौ । ध्यात्वा सविनयं प्राह सिंहेमं मुञ्च पूरुषम् ॥ ३२३ ॥ उन्मील्य चक्षुषी भीमं दृष्ट्वा सिंहोऽपि तं नरम् । निजपादान्तरे क्षित्वा जातशङ्क इवाऽब्रवीत् ॥३२४॥ अहो ! सत्पुरुषोत्तंस ! मया भक्ष्यमिदं चिरात् । आसादितं क्षुधार्तेन मुश्चामि तदिदं कथम् ? ॥३२५ ॥ कुमारः प्राह नन्वेतद् वैक्रिय रूपमुद्वहन् । सुरस्त्वं कोऽपि, देवाश्च कवलाहारिणो न हि ॥३२६॥ किश्च, विबुधस्यापि ते हिंसामबुधस्येव कुर्वतः । यदि नाम न शङ्काऽभूत् तदा लज्जापि किं नहिं १ ॥३२७॥ अथवा ते यदि खेच्छा मानुषामिषभक्षणे । तदाहं स्वागतो मांसान्यर्पये तानि भक्षय ॥ ३२८ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy