SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९४ श्रीपार्श्वनाथचरितेधर्मस्य च दया बीजं युज्यते तत्तवाप्यसौ । 'तपः-शीलविहीनायाः कोऽन्यधर्मो भवेत्तव ? ॥२९॥ ये कार्येणापि निघ्नन्ति जीवानां तेऽपि पापिनः । ये तु कार्य विना त्वेवं तेषां पापं किमुच्यते ? ॥२९१॥ किं ते कावलिकाहारविकलाया महामिषैः । वीभत्सैस्तज्जिनादिष्टं दयाधर्म सदा श्रय ? ॥ २९२ ॥ शुद्धधर्मे च लीनानां सांनिध्यं कुरु सर्वदा । सुनरत्वं सुदेवत्वं प्राप्य येनाऽऽशु सिध्यसि ॥ २९३ ॥ ततस्तद्वाक्यसंबुद्धा दध्यौ देवी सुलज्जिता। अस्याहो ! मानुषत्वेऽपि मतिः कीदृग् महामतेः ॥२९४॥ अयप्रभृति सर्वोऽपि जीवराशिः स्वजीववत् । रक्षितव्यो मयेत्युक्त्वा कालिकाऽभूददर्शना ।।२९५॥ अथ लब्धक्षणो भीमं ननाम मतिसागरः । सोऽप्यश्रुजलपूर्णाक्षो मित्रमालिङ्गय पृष्टवान् ॥२९६॥ अनेन पापिना तत्त्वं जानन्नपि कथं भवान् । प्रापितो दारुणावस्थामिमां सज्जनशेखर ! ? ॥ २९७ ॥ मन्त्री पाह प्रभो ! रात्रिप्रथमप्रहरे तव । वासौकसि प्रिया याता तावत्त्वां तत्र नैक्षत ॥२९८॥ ततः संभ्रान्तया पृष्टा यामिकास्तेऽपि सर्वतः । निरीक्ष्य त्वामपश्यन्तो गत्वा राज्ञे न्यवेदयन् ॥२९९॥ केनाऽप्यपहतो वत्सो निःसंशयमिति ब्रुवन् । नृपः सिंहासनात् सद्यः पपात गतचेतनः ॥ ३०० ॥ मुमूर्छ मातृवर्गो पि मालतीप्रमुखोऽखिलः । श्रीखण्डरससंसिक्तः कथमप्याऽऽप चेतनाम् ॥३०१॥ ततो विलपितुं लग्ना राजा राश्यश्च मन्त्रिणः। एका मध्यवयास्तावन्नायिका सहसाऽऽययौ ॥३०२।। तयाऽऽदिष्टं नृपोत्तिष्ठ मम पूजां कुरु द्रुतम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy