SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। अथ नंष्ट्रा गतः कापि मत्करात् तदिहाधुना । त्वमानीतोऽसि, तत्तेन निःसत्त्वेन स्मृतेन किम् ? ॥२७७॥ किश्च रे ! स तव स्वामी देव्या मे कथितः पुरः । विन्ध्याचलगुहासन्नश्वेतभिवन्तिके स्थितः ।। २७८ ।। तस्य सल्लक्षणत्वेन खड्गोऽप्येष मया हृतः। ततः कथमिहागत्य स हि त्वां मूर्ख ! रक्षिता ? ॥२७९॥ भीमः श्रुत्वा तदालापं दुःखा ऽमर्षातिपूरितः । दध्यौ मे मन्त्रिणं पापो विडम्बयति हा कथम् ? ॥२८०॥ हकित्वा चाह रे ! पाप ! सोऽहं सर्वेषु जन्तुषु । सौम्योऽपि भीम एवाऽद्य त्वयि संहारकारणात् ॥२८१।। ततोऽसौ मन्त्रिणं मुक्त्वा वलितो भीमसम्मुखम् । भीमेनापि लुलित्वाऽऽशु पद्भ्यां धृत्वा स पातितः।।२८२॥ धृत्वा केशेषु दत्त्वाऽहिं हृदि कृत्वा करे त्वसिम् । भीमो भीमोऽभवद् यावत् तावद् देवाऽऽकुलाऽवदत्।२८३। मा भो मा मारय स्वैनं कुमार ! मम वत्सलम् । नृशीर्षकमलैर्नित्यं यः करोति मदीप्सितम् ।। २८४ ।। अनेन शिरसा यावदष्टोत्तरशिरःशते । पूर्णेऽस्य किल सेत्स्यामि प्रत्यक्षीभूय सम्प्रति ॥२८५।। तावत् त्वमागतो वत्स ! पौरुषेण तवाऽमुना । तुष्टाऽस्मि यदभीष्टं ते प्रार्थयस्व तदद्य माम् ॥ २८६ ॥ यतः-- अस्थिवर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्व सच्चे प्रतिष्ठितम् ॥ २८७ ॥ ततो भीमोऽवदद् देवि ! यदि तुष्टाऽसि मे प्रियम् । दत्से तच्चित्त-वाक्-कायैर्जीवहिंसां परित्यज ॥ २८८ ॥ सिद्धिः कष्टमयी सर्वा रौद्रहोमादिकमभिः । सदा सुखमयी सिद्धिः पुनर्धर्मेण, नान्यथा ॥२८९।।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy