________________
द्वितीयः सर्गः। अहो ! भूपालसत्कार-भोगाभावेऽप्यबन्धनात् । .. साधूनां सिन्धृराणां च वनवासे महासुखम् ।। २५२ ॥ धन्या धर्मधनैश्वर्यगर्जितोर्जितवृत्तयः।
इमे यैर्द पैदुष्प्रेक्षा धनिनो नावलेकिताः ॥ २५३ ॥ यतः-भक्ते द्वेषो जडे प्रीतिः प्रवृत्तिगुरुलङ्घने ।
मुखे कटुकता नित्यं धनिनां ज्वरिणामिव ॥ २५४ ॥ भीमोऽनुमोदनामेवं कुर्वन् गत्वान्तिके गुरुम् । अवन्दत महाभक्त्या शेषसाधूनपि क्रमात् ॥ २५५ ॥ लब्धाशीर्यावदस्त्येष शृण्वन् धर्म तदन्तिके । गगनात् तावदायान्तीं ददशैंको महाभुजाम् ॥ २५६ ॥ कालदण्ड इवाकस्मात् कोऽयमित्याकुलं जनैः ? । वीक्षिता सा कुमारस्य सन्निधौ सहसातत् ।। २५७ ।। किं करिष्यत्यसावेवं ध्यायन् भीमोऽपि धीरधीः । प्रेक्षते तावदेतस्य खड्गमादाय साऽचलत् ॥ २५८ ।। दीर्घा कृष्णा च कस्येयं भुजा याति क चेति सः । कुमारः कौतुकं द्रष्टुं द्रागुत्प्लुत्यारुरोह ताम् ॥ २५९॥ उत्पत्य गगनं तस्यां वजन्त्यां स नृपात्मजः । रराज कालियव्यालपृष्ठारूढ इवाच्युतः ।। २६० ॥ तथा पोतपतिभिन्नपोतः फलकमाश्रितः । दुस्तरं गगनाम्भोधिं तितीर्घरिव सोऽरुचत् ।। २६१ ॥ गच्छंश्च नभसाऽनेकनदी-कानन-पर्वतान् । प्रेक्षमाणो भुवि प्राप कालिकाभवन क्रमात् ।। २६२ ॥ नानाऽस्थिमयभित्तिस्थनृमुण्डकपिशीर्षकम् । कङ्कालकल्पितद्वारं दन्तिदन्तोरुतोरणम् ॥ २६३ ॥ केशपाशपताकाढ्यं लम्बिताऽसितचामरम् । व्याघ्रकृत्तिकृतोल्लोचं रुधिरारुणभूतलम् ॥ २६४ ॥
(आदि विशेषकम् )