SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरिते न जानन्ति न शृण्वन्ति नेक्षन्तेऽपयशोमषीम् ।। २३८ ॥ मोहान्धानां सुखायन्ते विषया दुःखदा अपि । लोहं धत्तूरितानां हि कथं न कनकायते ? ॥ २३९ ॥ तद्विभाव्यति कन्दर्पदर्पसर्पविषापहम् । महागारुडमन्त्राभं जिनमेव हृदि स्मर ॥ २४० ॥ तुष्टाऽथ यक्षिणी प्राह चित्रं मन्त्राक्षरादिव । त्वद्वाक्याद् मम तत्तादृक् गतं मोहविषं क्षणात् ॥२४१ ॥ ममैव किमिदं भाग्यं किंवा ते सिद्धिरीदृशी । भाल-पिण्ड-वचो-हस्तसिद्धयः स्युर्यतः सताम् ।। २४२ ।। तन्मम त्वत्प्रसादेनान्यभवेऽपि न दुर्लभः । सर्वदुःखक्षयो मोक्षो विषयाऽपास्तचेतसः ॥ २४३ ॥ इत्थं तत्त्वोपदेशेन पूज्यस्तावत्त्वमत्र मे । यस्तु पूज्यस्तवाप्येष जिनो मे शरणं सदा ॥ २४४॥ संलापं यावदित्येवं कमलाक्षा करोति सा । भीमेन शुश्रुवे तावत् कुतोऽपि मधुरध्वनिः ॥ २४५ ॥ पृष्टं च सुन्दरि ! ध्वानः श्रूयते कस्य साऽब्रवीत् ।। सन्त्यत्र मुनयो विन्ध्ये चतुर्मासीमुपोषिताः ॥ २४६ ॥ तेऽधुना कुर्वते धन्या स्वाध्यायं कृत्यतत्पराः । ततो भीमोऽवदत् सोऽयमनभ्रा दृष्टिरद्य मे ॥ २४७ ॥ यदेवंविधसाधूनामचिन्त्योऽत्र समागमः। रात्रिशेषं ततस्तत्र गत्वा निर्गमयाम्यहम् ॥ २४८ ॥ इत्युदित्वा स यक्षिण्या दर्शिताध्वा ततोऽगमत् । कृतनानागमाभ्यासा यत्र सन्ति तपोधनाः ॥ २४९ ॥ पुनः सपरिवाराऽहं मुनीनेष्यामि वन्दितुम् । इत्युक्त्वा साऽप्यगाद्धाम स्मरन्ती भीमशासनम् ॥२५० ॥ भीमसेनकुमारोऽपि धर्मध्यानसमाहितान् । मुनीस्तत्र गुरुं चाऽपि दृष्ट्वा हृष्टानचिन्तयत् ॥ २५१ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy