SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ भाग्यटीकाविवृतियुता ] धर्मकीर्तिकीर्तितविरोधस्वरूपं तन्निरासोपक्रमश्च । [ ५५ ] काभावः, तत्रापिनं कर्मणः सहावस्थानमनिष्टम्, किं तर्हि ? विपाकपर्याययोरसहावस्थिति:; [ अथ ] युर्विपाकपर्याय: सुरायुषो विपाकेन सह नावतिष्ठत इत्यसहावस्थानलक्षण एव, विगमप्रतिपयोश्चैककालत्वाज्जातुचित् सहावस्थानमपीति । उपेत्य वा ब्रूमः - अस्त्वयं विरोधः, प्रस्तुते वस्तुनि न कश्चिद् शेषः, gora एव द्रव्यपर्याययोरन्यतरस्य गुणप्रधानभावः, कदाचिद् द्रव्यं विवक्ष्यते, न पर्यायः, कदाचित् पर्यायो विवक्ष्यते, न द्रव्यम्, उभयं तु सम्भवति, त्वयाऽप्येककालयोरेव प्रतिबन्ध्यप्रतिबन्धकभावोऽभ्युपेयते, अन्यथा स एव न स्यात् प्रतिबन्धः, अतो न कश्चिद् विरोधः । सदसतोर्नित्यानित्ययोर्वा भिक्षुवरधर्मकीर्तिनापि विरोध उक्तः प्रमाणविनिश्चयादौ, स पुनरयं विरोधः कथं गम्यते ?, क्वचिदचिकलकारणस्य भवतोऽन्यभावेऽभावाद विरोधगतिर्भवति, यथा - शीतोष्णस्पर्शयोरसहावस्थानम्, अन्योन्य परिहार स्थितिलक्षणतया वा विरोधो नित्यानित्यवत्-अन्योन्यं परस्परं व्यवच्छेदः परिहारस्तेनान्योन्यपरिहारेण स्थितिलक्षणोऽन्योन्यव्यवच्छेदरूपः, परस्परपरिहारस्थितिलक्षणतया च विरोधिनोनित्य नित्ययो रेक परिग्रहो ऽपरत्याग नान्तरीयक एकत्यागोऽप्यपरपरिग्रहा विनाभावी, तथा भावाभावयोरेकाभावः, एष च प्रतियोगिव्यवच्छेदरूपः सामयिकोऽसहावस्थानभेद एव, पूर्वकस्तु शीतोष्णस्पर्शयोश्छायातपयोः प्रकाशतमसोश्च दृश्यात्मनोः परिनिष्पन्नयोरेकत्राभावादनुपलब्धिलक्षण इत्येतावान् विशेष इति । अत्रोच्यते - तार्किकापशब्देन न किश्चिदत्रातिरिक्तमपदिष्टम् । यदप्यपादेशि तदप्यसमीचीनम्, निष्टमित्याह-उपेत्य वेति । उभयं त्विति, द्रव्यपर्यायोभयं त्वित्यर्थः । अन्यथा प्रतिबध्यप्रतिबन्धकयोस्तुल्यकालत्वाभावे । स एव प्रतिबध्यप्रतिबन्धकभाव निबन्धनप्रयुक्तो य एवंभूत एव । न स्यात् प्रतिबन्धः, प्रतिबन्धः स्थगनम्, कार्यस्यानुत्पादो न स्यादित्यर्थः । अयमभिप्रायः वह्निः प्रतिबध्यः चन्द्रकान्तमणिः प्रतिबन्धकस्तयोस्तुल्यकालत्वे एव दाहरूपकार्यानुत्पादलक्षणो वह्नेः प्रतिबन्धो भवति, अतुल्यकालत्वे तु वह्निना दाहो जन्यत एवेति नास्ति प्रतिबन्ध इति । उक्तविरोधखण्डनमुपसंहरति-अतो न कश्चिद्विरोध इति । सदसतोर्नित्यानित्ययोर्वेति ग्रन्थः पूर्वान्वय्यपि सम्भवति सदसतोर्नित्यानित्ययोर्वा न कश्चिद्विरोध इत्येवम्, उत्तरग्रन्थेनाप्यन्वेतुमर्हति सदसतोर्नित्यानित्ययोर्वा विरोधो भिक्षुवरधर्मकीर्त्तिनाऽप्युक्त इति । इदानीं बौद्धाभिमतविरोधखण्डनायोपक्रमते - भिक्षुवरेति, बौद्धविशेषेत्यर्थः । प्रमाणविनिश्चयादौ प्रमाणविनिश्चयाभिख्यग्रन्थादौ । स धर्मकीर्तिदर्शितः । कथं गम्यते क्या रीत्या प्रज्ञापनागोचरः क्रियते, एवंविधजिज्ञासया पूर्वपक्षीभूतं धर्मकीर्त्तिमतमुपदर्शयति- क्वचिदित्यादिना । अन्योन्यपरिहारस्थितिलक्षणं विरोधं व्याख्यानपुरस्सरं लक्ष्ये सङ्गमयन्नाह-अन्योन्यमित्यादिना । एकपरिग्रहो ऽपरत्यागनान्तरीयकः, एकस्य नित्यस्य परिग्रहः स्वीकारोsपरस्यानित्यस्य यस्यागो व्यवच्छेदस्तेन नान्तरीयको व्याप्तः, नित्याभ्युपगताववश्यमनित्यपरित्याग इति यावत् । एकत्यागोऽनित्यस्य व्यवच्छेदः । अपरपरिग्रहाविनाभावी अपरस्य नित्यस्य यः परिग्रहः स्वीकारस्तेनाविनाभावी व्याप्तः, अनित्यप्रतिषेधेऽवश्यं नित्यस्वीकार इति यावत् । परस्परपरिहारस्थितिलक्षण एव विरोधी भावाभावयोरपीत्याह - तथेति । एकत्राभावः, भावाधिकरणे तदभावस्याभावः, अभावाधिकरणे तत्प्रतियोगिनो भावस्याभावः । असहावस्थानपरस्परपरिहारस्थितिलक्षणयोर्विरोधयोर्विशेषमुपदर्शयितुमाह-एष चेति, एष परस्पर परिहार स्थितिलक्षणो विरोधः, प्रतियोगिव्यघच्छेदः, प्रतियोगिनो विरोधिनः, एकस्यापरो व्यवच्छेदोऽभावः, परस्पराभावरूप इति यावत् । सामयिकः समयनिबन्धनः, एकक्षणावच्छेदघटित इति यावत्; यदा यत्र प्रतियोगी तदा न तत्र तदभावः यदा यत्राभावस्तदा न तत्र तत्प्रतियोगीत्येवंरूपमसहावस्थानमेव परस्परपरिहारस्थितिलक्षण इति निर्गलितोऽर्थः । पूर्वकस्तु, असहावस्थानलक्षणविरोधस्तु । दृश्यात्मनोः निर्विकल्पकवेद्ययोः, अत एव विभिन्नाधिकरणतया व्यवस्थितयोः स्वलक्षणयोरिति यावत् । ग्रन्थकृत्समाधत्ते - अत्रोच्यत इति । तार्किकापशब्देन तार्किकाभासेन धर्मकीर्तिना । अपदिष्टम् उक्तम्, एतेना सहावस्थानलक्षणविरोधखण्डनप्रकारो मया यः प्रागभिहितः सोऽत्राप्यविस्खलित एवेति ध्वनितम् । विरोधद्वैविध्योपन्यासप्रकारोऽपि धर्मकीर्त्तेर्न शोभन इत्याह-यदप्या देशीति । नामैव च लक्षणम्, यदेवं च विरोधस्या सहावस्थानलक्षणमिति
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy