SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [४] शुद्धे द्रव्यास्तिकमते एक द्रव्यम् , अशुद्धे तु द्रव्ये द्रव्याणि वा । [तत्त्वार्थत्रिसूत्री तु वृत्तयस्तास्तस्य भिद्यन्ते, पितृपुत्रमातुलत्याद्यनेकसम्बन्धिसम्बन्धविशिष्टपुरुषवत् , अभिन्नस्यैकस्य जिनदत्तादेर्जन्यजनकाद्यनेकसम्बन्धापेक्षाः पित्रादिव्यपदेशाः प्रवर्तन्ते, न तु तस्मात् पुरुषवस्तुनोऽर्थान्तरभूतं पितृत्वं नामार्थो जात्यन्तरमस्ति पुरुषवृत्तिमात्रत्वात् , तथा द्रव्यमपि चक्षुर्ग्रहणादिविषयभूयमासादयद् रूपादिव्यपदेशमनेकमासादयति, अतोऽनर्थान्तरं रूपरसादयो द्रव्यादिति, कर्मापि विस्रसाप्रयोगसापेक्षो द्रव्यपरिणामस्तद्भावलक्षणो द्रव्यादव्यतिरिच्यमानो द्रव्यमेव, सामान्यविशेषयोरपि तदअहे तद्बुद्ध्यभावात् द्रव्यमात्रतैवेति, एवमेकमेव द्रव्यं शुद्धप्रकृतेर्द्रध्यार्थस्य । अविशुद्धद्रव्यार्थभेदनगमस्त्वभिन्नद्रव्येण व्यवहाराभावाद् भेदनिबन्धनद्वित्वादिसङ्ख्याव्यवहारः सकललोकयात्राक्षमः सिद्ध्यतीति द्रव्ये वा द्रव्याणि वेत्याह, अन्यथैकसङ्ख्याऽपि न स्याद्, व्यवहारस्य वा शतभेदत्वात् कश्चिदंशः प्रतिपन्नदेशकालसङ्ख्याभेदः प्रतिमन्यते-द्रव्ये वा द्रव्याणि वेति विकल्पसम्भवः, सच्च त्रिविधमुत्पादादि, तच्च द्रव्येणार्ण्यमाणमङ्गीकृतसङ्ख्याभेदमेवात्मलाभं प्रतिपद्यते-द्रव्य तस्य द्रव्यस्य । एकस्यैवापेक्षाभेदतोऽनेकरूपेण व्यवहरणमित्यत्रानुरूपं दृष्टान्तमाह-पितृपुत्रेति । दृष्टान्तमेवोपपादयतिअभिन्नस्यैकस्येति । जन्यजनकादीति, भावप्रधाननिर्देशाजन्यत्वजनकत्वादीत्यर्थः, आदिपदाजननीमातृजन्यत्वभगिनीजन्यत्वादेः परम्परासंबन्धस्य ग्रहः । पुरुषवस्तुनो जिनदत्तादेः । पितृत्वमित्युपलक्षणं पुत्रत्वमातुलत्वादीनामपि । पितृत्वादिकं कुतो न जात्यन्तरमित्यपेक्षायामाह-पुरुषवृत्तिमात्रत्वादिति । दृष्टान्तोपदिष्टन्यायं दार्टान्तिके योजयतितथेति । विषयभूयं विषयत्वम् । कर्मणो द्रव्यादव्यतिरिक्तत्वमुपपादयति-कर्मापीति । तद्भावलक्षणः, द्रव्यस्य तद्रूपेण परिणमनस्वभावः । सामान्यविशेषयोरपि द्रव्याव्यतिरिक्तत्वमावेदयति-सामान्यविशेषयोरपीति । तदग्रहे द्रव्याग्रहे । तद्बद्ध्यभावादनुगतव्यावृत्तबुद्ध्यभावात् , अनुगतव्यावृत्तखभावतया द्रव्यमेव सामान्यविशेषगोचरबुद्धिविषय इति तद्भिन्ने तद्विषयत्वे मानाभाव इति हृदयम् । समवायश्च सम्बन्धो नाविष्वग्भावलक्षणसम्बन्धिखरूपान्यतिरिच्यत इति गुणकर्मसामान्यविशेषाणां तत्सम्बन्धिनां द्रव्याव्यतिरिक्तत्वे तस्यापि तदव्यतिरिक्तत्वमर्थात्प्राप्तमेवेति न पृथगुक्तिः । संग्रहनयाभिप्रायेण द्रव्यमित्यैकवचनान्तमुक्तमिति । तन्निगमयति-एवमेकमेवेति । शुद्धप्रकृतेः पर्यायामिश्रितद्रव्याभ्युपगन्तुः । द्रव्यार्थस्य सङ्ग्रहनयस्य । इदानीं द्रव्ये वा द्रव्याणि वेति अर्थपदयोरुपपादको नैगमनय इत्यावेदयन्तौ प्ररूपयति-अविशुद्धति, अवान्तरसामान्याभ्युपगन्तृत्वेनाविशुद्धत्वं बोध्यम् । द्रव्यार्थभेदः, द्रव्यार्थिकनयविशेषः। नैगमस्त्विति. अस्येत्याहेत्यनेन सम्बन्धः। अभिन्नद्रव्येण महासामान्यसत्तामात्रेण । व्यवहाराभावात, प्रवृत्तिनिवृत्त्यादिलक्षणव्यवहृतेरभावात् , एकस्यैवेष्टत्वानिष्टत्वादितत्साधनत्वादिरूपेण ग्रहणासंभवे तन्निबन्धनप्रवृत्त्यादेरप्यसम्भवादित्याशयः । भेदनिबन्धनेत्यादि निगदार्थम् । अन्यथा द्वित्वादिसङ्ख्यानभ्युपगमे सर्वस्यैव वस्तुनः प्रत्येकमेकत्वात्तादृशैकत्वमव्यावसकत्वान्न विशेषणभावमञ्चतीति सजातीयद्वितीयराहित्यलक्षणमेव तद्विशेषणतयोपादेयमिति एकत्वाभ्युपगमनान्तरीयक एवे. त्याशयेनाह-एकत्वसङ्ग्यापि न स्यादिति । अथवा एकत्वमिति कस्यापि विशेषणमेवातस्तद्व्यतिरिक्तं विशेष्यमावश्यकम् , विशेष्यस्वरूपत्वे च द्रव्यं द्रव्यमिति एकं द्रव्यमित्यपि न स्यात् , विशेषणत्वाम्यथामुपपत्त्या च व्यवच्छेद्यमपि किञ्चित्तृतीयमभ्युपेयमित्यभिप्रायकमिदमिति बोध्यम् । यदि च नैगमनयः सङ्ग्रहव्यवहाराभ्यामतिरिक्तो नास्त्येष, यतस्तस्य यः सामान्याभ्युपगमांशः स सङ्ग्रह एव, यश्च विशेषाभ्युपगमांशः स व्यवहार एव, ताभ्यां व्यतिरिक्तस्य कस्यचित्प्रकारस्याभावात् , विविक्तविषयाभावे विषयिणोऽपि विविक्तस्याभावादिति विभाव्यते तदा शुद्धप्रकृतिकद्रव्यार्थिकस्य सङ्ग्रहस्य द्रव्यमित्यर्थपदे निर्धारितेऽशुद्धप्रकृतिकद्रव्यार्थिकस्यैव व्यवहारस्य कश्चिदंशस्तादृशोऽस्ति यो मातृकापदास्तिकव्यतिरिक्तो द्रव्ये वा द्रव्याणि वेत्यभ्युपगच्छति किन्नो विशेषगवेषणयेत्याशयेनाह-व्यवहारस्य वेति, कश्चिदंश इत्यनेनान्वयः । एकस्य तस्य मातृकापदास्तिकतयैव निर्णीतत्वात्कथमेवमित्यत आह-शतमेदत्वादिति, बहुविधत्वादित्यर्थः । विशेषतो विशेषस्योपदर्शयितुमशक्यत्वादुक्तम्-कश्चिदिति, य एव नैगम इति अतिरिक्तनैगमनयाभ्युगन्त्रेष्यते स एव तथाविधो व्यवहारांशोऽस्त्वित्यभिसन्धिः । न खलु स सर्वथा दुर्निरूपणवादश्रद्धेय इति विषयतस्तमवधारयति-प्रतिपन्नेति। द्रव्ये या द्रव्याणि वेतीति देहलीदीपन्यायेन प्रतिमन्यते इति पूर्वेणाऽप्यन्वेति विकल्पसम्भव इत्यनेनापि । भाष्यस्थसदित्यनेन किं ग्राह्यमित्यपेक्षा
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy