SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ भाष्यटीकाविवृतियुता] साम्प्रतनये लिङ्गादिभेदात्समभिरूढनये प्रवृत्तिनिमित्तभेदाद् भिन्नता । [७१] स्यादमृदद्रव्यं च घटः स्यात् , अतः सोऽसौ तेन रूपेण वृत्तत्वाद् वर्तमानरूपघटवदिति । शब्दनयस्तु वर्तमानकालवृत्तमपि लिङ्गसङ्ख्यापुरुषकालादिमिन्नमवस्त्वेव मन्यते, स्त्रीपुंनपुंसकलिङ्गानां गुणानां भिन्नत्वात् , मृद्धटो द्रव्यमिति न सामानाधिकरण्यम् , यथा गौरश्वः, संस्त्यानप्रसवस्थितिलक्षणाः परस्परविरुद्धाः खल्वेते गुणाः शीतोष्णादिवत्, मृदादिशब्दाच्च भिन्नरूपप्रत्ययप्रसवो दृष्टः, पटकुटादिभिन्नध्वनिवत् , तस्माल्लिङ्गादिभिन्नमसम्यगभिधानम् , तस्यार्थस्य तेन रूपेणाभूतत्वात् , कातरे शूरशब्दप्रयोगवदिति, एवं चाभिन्नलिङ्गसङ्ख्याधुच्यमानं वस्तु वस्तुतामधिवसति, तेन रूपेण वृत्तत्वात् , यथा शूरे शूरशब्दप्रयोगः, समानलिङ्गशब्दाभिधेयतायां च वस्तुनः पर्यायान्तरैः सामानाधिकरण्यं सिध्यति, घटः कुटो हस्ती दन्ती चेति ॥ एवं शब्दनयेन सूत्रे व्यावर्तिते वस्तुनि चाभिन्नलिङ्गादिशब्दवाच्ये प्रतिष्ठापिते वर्तमानस्याभिन्नलिगादिकस्य वस्तुनः सूक्ष्मतरं भेदमभिधत्ते समभिरूढनयः-न जातुचित् पर्यायान्तरैकाधिकरण्येन शब्दैरुध्यमानं वस्तु यथावस्थितमुक्तं भवति, संज्ञानिमित्तभेदाद् । द्विविधा संज्ञा-पारिभाषिकी नैमित्तिकी पेयमुपदर्शयति-शब्दनयस्त्विति । अवस्त्वेव, एव वस्त्वनात्मकमेव, भिन्न भिन्नं च तद्वस्त्वभ्युपगम्यमानं भवत्येव वस्स्वित्यग्रे व्यक्तम् । एवं च यावन्तः समानलिङ्गाः पर्यायास्तावतामेकवस्त्वभिधायकत्वेन पर्यायत्वम् , ये च विभिन्नलिङ्गभाजः शब्दास्तेषामर्था अपि विभिन्ना एवेति न तेषां पर्यायतेति भावः। यश्च मृद् घटः द्रव्यं घट इति प्रयोगो घटे मृत्त्वस्य द्रव्यत्वस्य च साधनायोपन्यस्तः सोऽपि न युक्त इत्याह-मृद्धट इति । तत्र स्त्रीपुंनपुंसकलिङ्गानां गुणानां विभिन्नलक्षणत्वेन परस्पर विरुद्धत्वाद्विभिन्नत्वमुपपादयति-संस्त्यानेति, संस्त्यानं रूपान्तरेण भवनम् , तदेव पूर्वरूपविनाशः, प्रसव उत्पादः, स्थितिध्राव्यम्, तल्लक्षण चेषां पारिभाषिकम् , अत्र मृदः स्त्रीलिङ्गत्वात्तद्वाच्यं संस्त्यानम्, घटपदस्य पुंलिङ्गत्वात्तद्वाच्यः प्रसवः, द्रव्यपदस्य नपुंसकलिङ्गत्वात्तद्वाच्यं ध्रौव्यमिति परस्परविरुद्धार्थकत्वेन नैषां सामानाधिकरण्यसम्भव इत्यभिसन्धिः। विभिन्नावबोधजनकत्वादपि न मृदादिशब्दानां सामानाधिकरण्यमित्याह-मृदादिशब्दाच्चेति । तस्मादिति, यतः स्त्रीपुंनपुंसकानां भिन्नत्वं तस्माल्लिङ्गादिभिन्नं यद् एकवस्तुवाचकत्वेन ऋजसूत्रसम्मतमभिधानं तत्तथाऽसम्यगित्यर्थः। तस्यार्थस्य, एकस्य स्त्रीत्वविशिष्टस्य पुंस्त्वविशिष्टस्य नपुंसकत्वविशिष्टस्य वाऽर्थस्य । तेन रूपेण, परस्परविरुद्धानेकलिङ्गाद्यात्मना । अभूतत्वात् , अयथार्थत्वात् । शब्दनये यथोच्यमानं वस्तु वस्तुत्वं प्रतिपद्यते तथोपदर्शयति-एवञ्चेति, विभिन्नलिङ्गादिवाच्यस्यावस्तुत्वे चेत्यर्थः । तेन रूपेण अभिन्नलिङ्गसङ्ख्यादिरूपेण । वृत्तत्वात् यथार्थत्वात् । विभिन्नलिङ्गानां मृद्धटद्रव्यपदानां न सामानाधिकरण्यमेतन्मते इत्युपपादितत्वे समानलिङ्गशब्दानां सामानाधिकरण्यमर्थादागतमेव तथापि विभिमप्रवृत्तिनिमित्तकपदैः सह सामानाधिकरण्यमपि मा प्रसाङ्गीत्किन्तु समानप्रवृत्तिनिमित्तकपदैरेवेत्याशयेनाह-समानलिङ्गेति । साम्प्रतनयस्वरूपं शब्दनयमभिधाय समभिरूढनामानं शब्दनयं प्ररूपयति-एवं शब्दनयेनर्जुसूत्र इति । व्यावर्तित इति पूर्वान्वयि, एवं प्रतिष्ठापित इत्यपि। समभिरूढनयाभिमतं सूक्ष्मतरभेदमेवोपदर्शयति-न जातुचिदित्यादिना । पर्यायान्तरैकाधिकरण्येन घटकुटादिशब्दसामानाधिकरण्येन । शब्दैः कलसकुम्भादिशब्दैः । उच्यमानं घटः कलसः कुम्भः कुट इत्येवं प्रतिपाद्यमानम् । वस्तु एकं वस्तु, घटशब्दवाच्यं न कुटादिशब्दवाच्यतया प्रतिपाद्यमानं वस्तुभावं प्रतिपाद्यते किन्तु घटशब्दवाच्यमन्यत् कुम्भशब्दवाच्यच्चान्यदित्यर्थः । कुतश्च घटशब्दवाच्यात्कुम्भशब्दवाच्यमन्य. दित्यपेक्षायामाह-संज्ञानिमित्तभेदादिति, 'घटि चेष्टायाम्' इत्यनुसाराद्धटनक्रियानिमित्तका घट इति संज्ञा, कुं पृथिवीं भासयतीति व्युत्पत्त्यनुसारेण भूभासनरूपक्रियानिमित्तका कुम्भ इति संज्ञा, इत्येवं व्युत्पत्तिनिमित्तभेदात्सर्वशब्दानां भिन्नार्थत्वम् , व्युत्पत्तिनिमित्तमेव चास्मिन्नये प्रवृत्तिनिमित्तमिति । समुदायशक्त्यात्मकरूढिप्रवृत्ता च संज्ञा नास्पार्थतत्त्वावभासिका किन्त्ववयवशक्तिरूपयोगप्रवृत्तवेत्याशयेन संज्ञाद्वैविध्यमुपदर्शयति-द्विविधा संज्ञेति । पारिभाषिकी समुदायशक्तिकल्पनसमुत्थापिता संज्ञा। नैमित्तिकी अवयवशक्तिरूपयोगबलप्रभाविता । प्रथमायाः नार्थतत्त्वावबोधकत्वमित्याह-तत्रेति
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy