SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ भाष्यटीकाविवृतियुता] सतश्चातुर्विध्योपन्यासे प्रयोजनं प्रतिभेदं नयविवेको व्युत्पत्तिश्च । [३] पर्ययद्रव्यादिभेदप्रपञ्चौरूप्येप्येकस्य धर्मिणः परिणामसमूहस्वभावस्योत्तरोत्तरभेदप्रदर्शनार्थः, एवंविधोपन्यासे च सर्वतत्पर्यायाकाङ्क्षा, तावत्परिणामानुयायित्वात् तत्संज्ञासम्बन्धादीनाम् , तत्रादिमद्भिः पर्यायैरर्यमाणं सतो भावाद् व्येति व्येष्यतीति चानित्यम् , अनाद्यैः पर्यायैरादिश्यमानं सत्त्वद्रव्यत्वसंज्ञित्वप्रमेयत्वचेतनत्वमूर्तामूर्तत्वभौतिकत्वेतरत्वग्राह्यत्वादिभिरविनाशधर्मकत्वान्नित्यम , तद्धि सूक्ष्मोत्पादभङ्गसन्ततिसम्भवेऽपि सत्त्वादिभिराकारैर्नोत्पद्यते नापि विनश्यति । तत्र द्रव्यास्तिकं मातृकापदास्तिकं च द्रव्यनयः, उत्पन्नास्तिकं पर्यायास्तिकं च पर्यायनयः । अस्ति मतिरस्येत्यास्तिकं, सतः प्रस्तुतत्वात् तदभिसम्बन्धे नपुंसकलिङ्गता, द्रव्ये आस्तिकं द्रव्यास्तिकम् , मयूरव्यंसकादावकृतलक्षणतत्पुरुषप्रक्षेपात् । अथवाऽधिकरणशेषभावविवक्षायां द्रव्यस्यास्तिकं द्रव्यास्तिकम् , अथवा आस्तिकमस्तिमति, किं तत् ? नयरूपं प्रतिपादयित, कस्य प्रतिपादकम् ? द्रव्यस्य, अतः प्रतिपर्यायास्तिकमित्यनेन प्रतिक्षणविनाशपर्याय एवावेद्यत इति । यद्युत्पादादिमूलभेदान्तःपात्येव द्रव्यास्तिकमित्यादि तदा गतार्थत्वान्नास्य पृथगुपन्यासेन कृत्यमित्यत आह-सविपर्ययेति, सतो द्रव्यस्य विपर्ययोऽसन् नित्यस्यानित्य इत्यादि|ध्यः । सविपर्ययद्रव्यादिभेदप्रपञ्च उत्तरोत्तरभेदप्रदर्शनार्थ इत्यन्वयः । एवं सति द्रव्यादिसामान्याभिधानमेव कथं कृतं न तु तदवान्तराभिधानमास्तिकपदसमन्वितमुपन्यस्तमत आह-एवंविधोपन्यासे चेति । सर्वतत्पर्यायाकालेति, अनादिसामान्यपर्यायादारभ्यैवान्त्यपर्यायं यावत् पर्यायप्रवृत्तिर्भवत्यतः सर्वेऽपि पर्याया आकाङ्कितास्सन्तस्तथैव निरूपणीयभावं प्राप्नुवन्ति मूलप्रकृतिखभावत्वादुत्तरप्रकृतीनामिति ग्रन्थलाघवार्थमित्थमुपन्यास इति हृदयम् । कथं सर्वतत्पर्यायाकाङ्क्षणं द्रव्याद्युपन्यास इत्यपेक्षायामाह-तावदिति, द्रवति ताँस्तान् पर्यायान् गच्छतीति द्रव्यमिति अन्वर्थद्रव्यशब्दोपादाने यान्त उत्तरपर्यायास्तावदनुयायित्वेन द्रव्यार्थावबोधः, द्रव्यस्य परमाण्वादिरूपस्योत्तरपर्याया ये मृदादयतेऽपि खोत्तरपर्यायान् मृत्पिण्डादीननुगच्छन्तीत्युक्तव्युत्पत्यनुगृहीतद्रव्यसम्बन्धः, आदिपदग्राह्यानुगतबुद्ध्याधायकत्वादयश्च तदुत्तरयावत्पर्यायानुयायिन एवेति, एवं सामान्यविशेषपर्यायाश्रयो हि मातृकापदवाच्य इति यथा मृत्त्वरूपे पर्याये आपेक्षिकसामान्यविशेषपर्यायस्याविष्वग्भावेनाश्रयत्वं तथा स्थासत्वकुशूलत्वकलशत्वकपालत्वादीनामपीति सामान्यविशेषपर्यायाश्रयत्वाद्यावदुत्तरपर्यायेषु मातृकपदरूपसंज्ञासम्बन्धादीनामनुयायित्वम् , एवमुत्पन्नपदपर्यायपदयोरपीति । सर्वतत्पर्यायर्वस्तुनो निरूपणीयत्वे व्यवस्थितत्वं नित्यत्वमनित्यत्वं यया प्रक्रियया सङ्गतिमङ्गति तां प्रक्रियामुपदर्शयति-तत्रेत्यादिना। सत्त्वेत्यादि, सत्त्वद्रव्यत्वसंज्ञित्वप्रमेयत्वानि पञ्चानामप्यस्तिकायानाम् , चेतनत्वं जीवस्य, मूर्त्तत्वं पुद्गलस्य, अमूर्त्तत्वं पुद्गलभिन्नानामस्तिकायानाम् , भौतिकत्वं पुद्गलस्य, तदितरत्वं पुद्गलभिन्नानाम् , ग्राह्यत्वं ग्रहणयोग्यतालक्षणं सर्वज्ञज्ञानापेक्षया सर्वेषामित्येवमनादिपारिणामिकभावविवेको बोध्यः । तद् अनादिपारिणामिकभाववत्तया नित्यं वस्तु । हि यतः। सूक्ष्मेति, सत्त्वद्रव्यत्वादेर्यत्प्रतिक्षणविवर्तिखखरूपपरिणमनं तदात्मकेत्यर्थः, एतच्च नापरिणम्य किञ्चित्क्षणमप्यवतिष्ठत इति न्यायप्राप्तं न तु स्थूलमतिग्राह्यमिति सूक्ष्ममुच्यते, तदात्मना सत्त्वादीनामप्युत्पादव्यययोगिस्वात्मकक्षणपरम्परालक्षणसन्ततिसम्भवेऽपीत्यर्थः, तद्रूपसूक्ष्मोत्पादव्ययसन्ततेर्व्यवहारपथातिक्रान्तत्वान्न नित्यव्यवहारविघातित्वमित्यभिसन्धिः । सतो नित्यत्वमनित्यत्वमुपपाद्य तत्र नित्यत्वमुपादाय द्रव्यास्तिकं मातृकापदास्तिकमिति द्वौ भेदौ, अनित्यत्वमुपादाय उत्पन्नास्तिकं पर्यायास्तिकमिति द्वौ भेदाविलेवं चतुर्विधत्वं सत इत्युषपादयन्नाह-तत्रेति । द्रव्यनय इति, विषयविषयिणोरभेदं विवक्षित्वेत्थमुक्तिः, एवं पर्यायनय इत्यत्रापि । द्रव्यास्तिकमिति व्युत्पादयितुमाह-अस्तीत्यादि । अस्ति मतिरस्येत्यास्तिक इति पुंलिङ्गनिर्देशः कस्मात्परित्यक्त इत्यपेक्षायामाह-सत इति, सच्चतुर्विधमित्यनेन सदेव प्रस्तुतम् , "सामान्ये नपुंसकम्" इत्यभिधानात्तन्नपुंसकमिति तद्विशेषाभिधायकमिदमपि नपुंसकतयाऽभिहितम् । सप्तमीतत्पुरुषविशेषोऽयं न सूत्रतः सम्पद्यत इत्यत आह-मयूरेति । षष्ठीतत्पुरुष एवायम् , स च सूत्रित एवेत्याह-अथवेति । अधिकरणेति, अधिकरणस्य द्रव्यस्य शेषभावविवक्षायां शेषाख्यकर्तृत्वाद्यततिरिक्तसम्बन्धभावविवक्षणे "शेषे” इति षष्ठ्यां “षष्ठ्ययनाच्छेषे” इति समासः । समाससुघटनाकृते प्रकारान्तरमाश्रयति-अथवेति, अस्ति मतिरस्येति व्युत्पत्तिको नायं शब्दः, किन्तु सत्ताविशिष्टार्थक इत्याह-अस्तिमतीति, सत्त्वविशिष्टार्थे वर्तत इत्यर्थः । ननु सर्वाणि वस्तूनि सत्ताविशिष्टान्येव कोऽत्र विशेष इत्याशङ्कामन्तर्भाव्य प्रश्नयति-किं तदिति । नयरूपमिति, पङ्कजादिवद् योग़रूढिभ्यां नयरूपं सत्ताविशिष्टं वस्तु आस्तिकपदेन ग्राह्यम्। कीदृशं नयरूपमित्याह-प्रतिपादथित.
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy