________________
[६२]
निरुक्तभाध्यस्य प्रकारान्तरेण व्याख्यानं सतश्चतुर्विध्यश्च । [ तत्वार्थत्रिसूत्री
तविषयो व्यवहारोऽर्पितव्यवहारः शब्दपरिप्रापितव्यवहार इत्यर्थः, सोऽस्य सतोऽस्ति नित्यस्य चेत्यपितव्यावहारिकं सन्नित्यं च, एवमनर्पितव्यावहारिकमपि द्रष्टव्यमसदनित्यं च यदा चासदनित्ये शब्देन साक्षात् प्रतिपिपादयिषिते तदाऽर्पिते ते, इतरे तु सन्नित्ये गम्यमाने तत्रानर्पिते भवतः, तस्मादेकत्र वस्तुन्यर्पितधर्मपरिग्रहोऽनर्पितधर्मसत्तानान्तरीयकः, यथा कृतकत्वधर्माभ्युपगमोऽनित्यत्वसत्तानान्तरीयकः, एकत्यागश्चापरपरित्यागाविनाभावी यथा अनित्यत्वपरित्यागे कृतकत्व परित्यागोऽवश्यंभावीति । चन्दः समुचिनोति सर्वान् विकल्पान् । इतिशब्दों हेतौ यस्मादर्पितधर्मविषयः शब्दव्यवहारस्तस्मादर्पितानर्पितसिद्धेः सन्नित्ये असदनित्ये च विवक्षावशात्; अवधारणे वा, एतावानेव शब्दव्यवहारो यदुतार्पितानर्पितधर्मविषयो नान्य इति । अर्थ इत्यभिधेयप्रतिपत्तिमाचष्टे, समासत एषोऽर्थः सूत्रस्येतियावत् । धर्मार्थकाममोक्षलक्षणः सकलः पुरुषार्थस्तद्योग्यव्यवहारार्पणाभ्यां यथावदधिगम्यत इति ।।
[ भाष्यम् - ] तत्र सच्चतुर्विधम्, तद्यथा - द्रव्यास्तिकं, मातृकापदास्तिकं, उत्पनास्तिकं पर्यायास्तिकमिति ।
तत्र सच्चतुर्विधमित्यादि । तत्र तेषु सन्नित्यासदनित्येषु, सतो भेदानाचष्टे - सच्चतुर्विधमेव, न त्रिधा न च पचधा, तदुद्देशार्थमाह- द्रव्यास्तिकमित्यादि । उत्पादादिमूलभेदान्तः पात्येव, सविऽर्पितव्यवहार इति तत्पुरुषसमासमाश्रित्य एवमनर्पितव्यवहारेऽपि बोध्यम् । अर्पितव्यवहारः क इत्यपेक्षायामाह - शब्देति । सः, अर्पितव्यवहारः । तत् किं सन्नित्यमर्पितव्यावहारिकमेव ? असदनित्यमनर्पितव्यावहारिकमेव ?, एवं सत्यचैवैकान्तः पदं निदधातीत्यत आह- यदा चेति । वस्तुनि कस्यचिद्धर्मस्यार्पितव्यवहारिकत्वे कस्यचिद्धर्मस्यानर्पितव्यावहारिकत्वे सिद्धे सति यन्निष्पद्यते तदुपसंहरति-तस्मादिति । भाष्ये चशब्दं समुच्चयार्थकतया व्याख्यानयति-वशब्द इति । सर्वान् विकल्पानिति, स्यादर्पितव्यवहारिकं स्यादनर्पितव्यवहारिकं स्यादवक्तव्यं, स्यादर्पितव्यवहारिकं स्यादवक्तव्यमित्यादिविकल्पानित्यर्थः । ‘चेत्यर्थ’ इति भाष्यघटकेतिशब्दस्य हेत्वर्थकत्वे सति यदुक्तं भवति तदाह यस्मादिति । अवधारणे वेति, इतिशब्द इति दृश्यम् । इतिशब्दस्यावधारणार्थकत्वे योऽर्थस्सम्पद्यते तमावेदयति- एतावानेवेति । इत्यर्थ इति भाष्यघटकार्थशब्द व्याख्यानयति-अर्थ इतीति । सूत्रस्य 'अर्पितानर्पित सिद्धेः' इति सूत्रस्य । अर्थच लोके धर्मार्थकाममोक्षभेदेन चतुर्विधः ख्यातः, स एव चार्थशब्दस्य मुख्योऽर्थः, तदुपाये तु तत्साधनत्वाद् गौणोऽर्थशब्दः, प्रकृतसूत्रस्य तूपदर्शितोऽर्थः सूत्राभिधेयत्वात्साङ्केतिकोऽर्थः; अथवा धर्मार्थकाममोक्षरूपपुरुषार्थसाधनत्वाद् गोणोऽर्थः तत्र गौणार्थत्वे मुख्यार्थत्वे वा भवत्युक्तसूत्रस्योपादेयत्वं, साङ्केतिकत्वे तु न पुरुषार्थकाङ्क्षिकाणामिदमुपादेयं काकदन्तपरीक्षणवन्निष्फलत्वादित्यत उक्तसूत्रार्थस्य गौणार्थत्वेन मुख्यार्थ प्रतिलम्भकत्वतस्तत्प्रतिपादकस्य लौकिकपरीक्षकोपादेयत्वमाविष्कर्तुमाह-धर्मार्थेति । अधिगम्यत इति, प्राप्यत इत्यर्थः । सदसन्नित्यानित्यात्मकत्वं वस्तुन उपपादितम्, तत्र सदंशस्य द्रव्यनयपर्यायनयाभ्यां चतुर्विधत्वमुपपादयति-तत्रेत्यादि । चतुर्विधमित्यस्य नियमपरतामाह - चतुर्विधमेवेति । एवकारव्यवच्छेद्यमाह-न त्रिधेति, अनेन न्यून सङ्ख्याव्यवच्छेद उक्तः । न च पञ्च वेत्यनेनाधिकसङ्ख्याव्यवच्छेदः । तदुद्देशार्थमाहेति, तच्चतुर्विधमिति सामान्येन कथनरूपो यः सत उद्देशस्तस्यार्थं विविक्तचतुष्टयरूपम् आह प्रतिपादयतीत्यर्थः । उत्पादादिमूल भेदान्तः पात्येवेति द्रव्यास्तिकमित्यादिना सतोऽपूर्वमेव धर्मान्तरन्नाविष्क्रियते, किन्तु " उत्पादव्ययध्रौव्ययुक्तं सद्” इति सूत्राभिमतो य उत्पादव्ययधौ व्यात्मकत्रितयस्वरूपो मूलभेदस्तदन्तः पात्येव द्रव्यास्तिकं मातृकापदास्तिकमित्यादी त्यर्थः यतो द्रव्यास्तिकमित्यनेन शुद्धद्रव्याभ्युपगन्तृसङ्घहैन यविषयमहासामान्यात्मकद्रव्यखरूपत्वमेव प्रतिपाद्यते तच्च तद्रूपेणाविनाशधर्मकत्वलक्षणनित्यत्वापरपर्यायनौव्यमेव भवति, मातृकापदास्तिकमित्यनेन शुद्धद्रव्याभ्युपगन्तृव्यवहारनयविषय सत्त्वावान्तरद्रव्यत्वपृथिवीत्वघटत्वाद्यवान्तरसामान्य विशेषात्मकद्रव्य स्वरूपत्वं प्रतिपाद्यते, तदपि तद्रूपेण बहुकालावस्थानलक्षणावान्तरध्रौव्यमेव भवति, उत्पन्नास्तिकमित्यनेन प्रतिक्षणा पूर्वा पूर्वोत्पादाभ्युपगन्तृपर्याय नय मूर्धाभिषि कर्जु सूत्रनय विषयोत्पादस्वरूपपर्याय एवावेद्यते,