________________
( २६ ) सूत्रकारस्य महतीसूक्ष्मेक्षिका वर्तते-यथा-'निःशल्यो व्रती' या व्रतत्ववृत्तिता सा निःशल्यतायुक्ता स्यात् । यस्य शल्यत्वं छिन्न तस्य श्रामण्यं संसिद्धं । इत्थमनेकः सूत्रः स्वात्मनः सुधीत्वं साधितं ख्यापितं च । इति निवेदयति
महाशिवरात्रि, २ मार्च, १९६२ हरजी
श्रीविद्यासाधकः पं. गोविन्दरामः व्यासः
हरजी-वास्तव्यः