________________
८।२०- २१ ]
अष्टमोऽध्यायः
नाम - गोत्रयोरष्टौ ॥ ८-२० ॥ शेषाणामन्तर्मुहूर्त्त म् ॥ ८-२१ ॥
[ ४३
* सुबोधिका टीका *
* प्रथम त्रीणि कर्माणि श्रर्थात् ज्ञानावरणं दर्शनावरणं वेदनीयमिति प्रत्येककर्मणस्तथाऽन्तरायकर्मण उत्कृष्टस्थितिस्त्रिशत्कोटाकोटिसागरोपमप्रमाणकालस्य
भवति ।। ८-१५ ।
* मोहनीय कर्मणः सप्ततिकोटाकोटिसागरोपमप्रमाणकालस्य परा ( उत्कृष्टा ) स्थितिरस्ति ।। ८-१६ ॥
* नामकर्मणस्तथा गोत्रकर्मणो विंशतिकोटाकोटिसागरोपमप्रमाणकालस्योत्कृष्टा स्थितिरस्ति ।। ८- १७ ।।
* श्रायुष्यकर्मणस्त्रयस्त्रिशत्सागरोपमप्रमाणकालस्योत्कृष्ट स्थितिरस्ति । ८-१८। * वेदनीयकर्मणो जघन्यस्थितिर्द्वादशमुहूर्त्तस्य भवति ।। ८-१९ ।।
* नामकर्मणो गोत्रकर्मणश्च जघन्यस्थितिरष्टमुहूर्त्तस्यास्ति ।। ८-२० ।।
* श्रवशिष्टकर्मणामर्थात् - ज्ञानावरणस्य, दर्शनावरणस्य, मोहनीयस्य श्रायुष्यस्य तथाऽन्तरायस्येति कर्मणां जघन्यस्थितिरन्तर्मुहूर्त्तस्य भवति ।। ८-२१ ।।
* सूत्रार्थ- पहले तीन अर्थात् ज्ञानावरणीय, दर्शनावरणीय, वेदनीय श्रौर अन्तराय कर्म की तीस कोटाकोटी सागरोपम उत्कृष्ट स्थिति है । ( ८-१५)
० मोहनीय कर्म की सित्तर (७०) कोटाकोटी सागरोपम उत्कृष्ट स्थिति है ।। ( ८-१६)
नामकर्म और गोत्रकर्म की उत्कृष्ट स्थिति बीस कोटा - कोटि सागरोपम है । ( ८-१७)
D आयुष्यकर्म की उत्कृष्ट स्थिति तैंतीस सागरोपम है ।। ( ८-१८)
7 वेदनीयकर्म की जघन्यस्थिति बारह मुहूर्त है । ( ८-१६)