SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-४ श्रीतत्त्वार्थाधिगमसत्रे श्रीश्वेताम्बर-दिगम्बरयोः सूत्रपाठ-भेदः सप्तमोऽध्यायः * श्रीश्वेताम्बरग्रन्थस्य सूत्रपाठः : 5 सूत्रारिण; * श्रीदिगम्बरग्रन्थस्य सूत्रपाठः * के सूत्राणि ॥ सूत्रसं. सूत्र सं. x x x __४. वाङ्मनोगुप्तीर्यादाननिक्षेपण-समि त्यालोकितपानभोजनानि पञ्च । x x x x x x ५. क्रोधलोभभीरुत्वहास्यप्रत्याख्याना न्यनुवीचिभाषणं च पञ्च । x x x x x x ६. शून्यागारविमोचितावासपरो-परो - धाकरणभक्ष्यशुद्धिसधा विसंवादाः पञ्च । x x x ७. स्त्रीरागकथाश्रवणतन्मनोहराङ्ग निरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पञ्च । x x x x x x । x x x ८. मनोज्ञामनोज्ञेन्द्रियविषयराग - द्वेष वर्जनानि पञ्च ।
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy