________________
परिशिष्ट-४
श्रीतत्त्वार्थाधिगमसत्रे श्रीश्वेताम्बर-दिगम्बरयोः सूत्रपाठ-भेदः
सप्तमोऽध्यायः
* श्रीश्वेताम्बरग्रन्थस्य सूत्रपाठः :
5 सूत्रारिण;
* श्रीदिगम्बरग्रन्थस्य सूत्रपाठः *
के सूत्राणि ॥
सूत्रसं.
सूत्र सं.
x
x
x
__४. वाङ्मनोगुप्तीर्यादाननिक्षेपण-समि
त्यालोकितपानभोजनानि पञ्च ।
x
x
x
x
x
x
५. क्रोधलोभभीरुत्वहास्यप्रत्याख्याना
न्यनुवीचिभाषणं च पञ्च ।
x
x
x
x
x
x
६. शून्यागारविमोचितावासपरो-परो -
धाकरणभक्ष्यशुद्धिसधा विसंवादाः पञ्च ।
x
x
x
७. स्त्रीरागकथाश्रवणतन्मनोहराङ्ग
निरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पञ्च ।
x
x
x
x
x
x
।
x
x
x
८. मनोज्ञामनोज्ञेन्द्रियविषयराग - द्वेष
वर्जनानि पञ्च ।