________________
१०६ ]
श्रीतत्त्वार्याधिगमसूत्रे
[ परिशिष्ट-३
क्र. सं.
७-६
सूत्र
सूत्राङ्क - पृष्ठ सं. १६. देश-सर्वतोऽणु-महती।
७-
२३ १७. निःशल्यो व्रती।
७-१३ .३६ १८. परविवाहकरणेत्वरपरिगृहीतागमनानङ्गक्रीड़ातीव्र--- क्रामाभिनिवेशाः ।
.... -- - ७-२३ १६. प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा।
७-८ २०. बंध-वध-छविच्छेदा-ऽतिभारारोपणाऽन्न-पाननिरोधाः। ७-२० २१. मारणान्तिकी संलेखनां जोषिता ।
७-१७ २२. मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखक्रियान्यासापहार-साकारमन्त्रभेदाः ।
७-२१ २३. मूर्छा परिग्रहः ।
७-१२ २४. मैत्रो-प्रमोद-कारुण्य-माध्यस्थ्यानि सत्त्वगुणाधिक
क्लिश्यमानाविनेयेषु । २५. मैथुनमब्रह्म ।
७-११ २६. योगदुष्प्रणिधाना-ऽनादर-स्मृत्यनुपस्थापनानि । ७-२८ २७. व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ।
७-१६ २८. विधि-द्रव्य-दातृ-पात्रविशेषाच्च तद्विशेषः । ७-३४ २६. शङ्का-काङ्क्षा-विचिकित्सा-ऽन्यदृष्टि-प्रशंसा-संस्तवाः सम्यग्दष्टेरतिचाराः ।
७-१८ ३०. सचित्तनिक्षेप-पिधान-परव्यपदेश-मात्सर्य-कालातिक्रमाः । ७-३१ ३१. सचित्तसंबद्ध-संमिश्रा-ऽभिषव-दुष्पक्वाहाराः । ३२. स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रम-हीनाधि__ कमानोन्मान-प्रतिरूपकव्यवहाराः ।
७-२२ ५६ ३३. हिंसादिष्विहामुत्र चापायावद्यदर्शनम् । ___७-४ १३ ३४. हिंसा-ऽनृत-स्तेया-ब्रह्म-परिग्रहेभ्यो विरतिव्रतम् । ७-१ १ ॥ इतिश्री तत्त्वार्थाधिगमसूत्रस्य सप्तमाध्याये प्रकाराद्यनुसारेण मूलसूत्राणि समाप्ता ॥
७-३०