SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-३ पृष्ठ सं. ___ ७४ २६ ____श्रीतत्त्वार्थाधिगमसूत्रस्य सप्तमाध्याये * अकाराद्यनुसारेण मूलसूत्राणि * www.rror क्र. सं. सूत्र सूत्राङ्क १. प्रगार्यनगारश्च । - ७-१४ २. अणुव्रतोऽगारी। ७-१५ ३. अदत्तादानं स्तेयम् । ७-१० ४. अनुग्रहार्थं स्वस्यातिसर्गोदानम् । ७-३३ ५. अप्रत्यवेक्षिताप्रमार्जितोत्सर्गा-ऽऽदाननिक्षेप-संस्तारोप क्रमणा-ऽनादार-स्मृत्यनुपस्थापनानि । ७-२६ ६. असदभिधानमनृतम् । ७-६ ७. प्रानयन-प्रेष्यप्रयोग-शब्द-रूपानुपात-पुद्गल क्षेपाः। ७-२६ ८. ऊर्ध्वाधस्तिर्यग्व्यतिक्रम-क्षेत्रवृद्धि-स्मृत्यन्तर्धानानि ।। ७-२५ ६. कन्दर्प-कौत्कुच्य-मौखर्या- समीक्ष्याधिकरणोपभोगाधिकत्वानि । ७-२७ १०. क्षेत्रवास्तु-हिरण्यसुवर्ण-धन-धान्य-दासीदास-कुप्यप्रमाणातिक्रमाः । ७-२४ ११. जगत्कायस्वभावौ च संवेग-वैराग्यार्थम् । ७-७ १२. जीवित-मरणाशंसा-मित्रानुराग-सुखानुबन्ध-निदानकरणानि । ७-३२ १३. तत्स्थै र्यार्थ भावना पञ्च पञ्च । ७-३ १४. दिग्-देशा-ऽनर्थदण्डविरति-सामायिक-पौषधोपवासोप भोग - परिभोग - परिमाणातिथिसंविभागवतसंपन्नश्च । ७-१६ १५. दुःखमेव वा। U ७-५
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy