________________
परिशिष्ट-३
पृष्ठ सं.
___
७४
२६
____श्रीतत्त्वार्थाधिगमसूत्रस्य सप्तमाध्याये
* अकाराद्यनुसारेण मूलसूत्राणि *
www.rror क्र. सं. सूत्र
सूत्राङ्क १. प्रगार्यनगारश्च । -
७-१४ २. अणुव्रतोऽगारी।
७-१५ ३. अदत्तादानं स्तेयम् ।
७-१० ४. अनुग्रहार्थं स्वस्यातिसर्गोदानम् ।
७-३३ ५. अप्रत्यवेक्षिताप्रमार्जितोत्सर्गा-ऽऽदाननिक्षेप-संस्तारोप
क्रमणा-ऽनादार-स्मृत्यनुपस्थापनानि । ७-२६ ६. असदभिधानमनृतम् ।
७-६ ७. प्रानयन-प्रेष्यप्रयोग-शब्द-रूपानुपात-पुद्गल क्षेपाः। ७-२६ ८. ऊर्ध्वाधस्तिर्यग्व्यतिक्रम-क्षेत्रवृद्धि-स्मृत्यन्तर्धानानि ।। ७-२५ ६. कन्दर्प-कौत्कुच्य-मौखर्या- समीक्ष्याधिकरणोपभोगाधिकत्वानि ।
७-२७ १०. क्षेत्रवास्तु-हिरण्यसुवर्ण-धन-धान्य-दासीदास-कुप्यप्रमाणातिक्रमाः ।
७-२४ ११. जगत्कायस्वभावौ च संवेग-वैराग्यार्थम् ।
७-७ १२. जीवित-मरणाशंसा-मित्रानुराग-सुखानुबन्ध-निदानकरणानि ।
७-३२ १३. तत्स्थै र्यार्थ भावना पञ्च पञ्च ।
७-३ १४. दिग्-देशा-ऽनर्थदण्डविरति-सामायिक-पौषधोपवासोप
भोग - परिभोग - परिमाणातिथिसंविभागवतसंपन्नश्च ।
७-१६ १५. दुःखमेव वा।
U
७-५