________________
१०८ ] श्रीतत्त्वार्थाधिगमसूत्र
[ परिशिष्ट-४ सूत्र सं.
| सूत्र सं. ४. हिंसादिष्विहामुत्र चापाया-वद्य-| ६. हिंसादिष्विहामुत्रापायावद्यदर्शनम् ।
दर्शनम् ।
च
संवेग-
संवेग
७. जगत्कायस्वभावौ
वैराग्यार्थम् ।
१२. जगत्कायस्वभावौ वा
वैराग्यार्थम् ।
२३. परविवाहकरणेत्वर-परिगृहीतापरि
गृहीता गमनानङ्ग-क्रीड़ातीवकामाभिनिवेशाः।
२८. परविवाहकरणेत्वरिका परिगृहीता
ऽपरिगृहीता-गमनानङ्गक्रीड़ाकामतीवाभिनिवेशाः।
२७. कन्दर्प-कौत्कुच्यमौखर्याऽसमीक्ष्याधि- ३२. कन्दर्पकौत्कुच्यमौख-समीक्ष्या__ करणोपभोगाधिकत्वानि ।
धिकरणोपभोग - परिभोगानर्थक्यानि ।
२६. अप्रत्यवेक्षिताप्रमार्जितोत्सर्गाऽऽदान-
निक्षेप - संस्तारोपक्रमणाऽनादरस्मृत्यनुपस्थापनानि ।
३४. अप्रत्यवेक्षिताप्रमाणितोत्सर्गादान
संस्तरोपक्रमणानादर-स्मृत्यनुपस्थानानि ।
३२. जोवितमरणाशंसामित्रानुरागसुखा- ३७. जीवितमरणाशंसामित्रानुरागनुबन्धनिदानकरणानि ।
सुखानुबंधनिदानानि ।