________________
परिशिष्ट-१ ]
सप्तमोऽध्यायः
[ १०१
卐 मूलसूत्रम्
सचित्तसम्बद्धसंमिश्राभिषवदुष्पक्वाहाराः ॥ ७-३० ॥ * तस्याधारस्थानम्
भोयणतो समणोवासएणं पञ्च अइयारा जारिणयव्वा, न समायरियन्वा । तं जहा-सचित्ताहारे सचित्तपडिबद्धाहारे उप्पउलियोसहिभक्खणया, दुप्पोलितोसहिभक्खणया, तुच्छोसहिभक्खणया।
[उपा. अध्या. १] 卐 मूलसूत्रम्
सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्य कालातिक्रमाः ॥ ७-३१ ॥ * तस्याधारस्थानम्
अहासंविभागस्स पञ्च अइयारा जारिणयव्वा, न समायरियव्वा । तं जहासचित्तनिक्खेवणया, सचित्तपेहणया, कालाइक्कमदारणे परोवएसे मच्छरिया।
[उपा. अध्या. १] ॐ मूलसूत्रम्
. जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ७-३२ ॥ * तस्याधारस्थानम्
अपच्छिममारणंतियसंलेहणा झूसरणाराहणा ए पंच अइयारा जाणियन्वा न समायरियव्वा । तं जहा-इह लोगासंसप्पनोगे, परलोगासंसप्पोगे, जीवियासंसप्पनोगे, मरणासंसप्पनोगे।
[उपा. अध्या. १] 卐 मूलसूत्रम्
अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ७-३३ ॥ 8 तस्याधारस्थानम्
समणोवासए णं तहारूवं समणं वा जाव पडिलामेमाणे तहारूवं समणस्स वा माहणस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पडिलभइ ।
[व्या. श. ७, उ. १, सूत्र २६३]