________________
१०२ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्टसमणो वासए णं भंते ! तहारूवं समणं वा जाव पडिलामेमाणे किं चयति ? गोयमा ! जीवियं चयति उच्चयं चयति दुक्करं करेति दुल्लहं लहइ वोहिं बुज्झइ तमो पच्छा सिझति जाव अंतं करेति ।
[व्या. प्र. शत. ७, उ. १, सू. ३६४] ॐ मूलसूत्रम्
विधिद्रव्यदातृपात्रविशेषात् तद्विशेषः ॥ ७-३४ ॥ * तस्याधारस्थानम्
दव्वसुद्धेरणं दायगसुद्धणं तवस्सिविसुद्धणं तिकरणसुद्धेणं पडिगाहसुद्धेणं तिविहेणं तिकरणसुद्धणं दाणेणं ।
[व्या. प्र. शत. १५, सू. ५४१] ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य सप्तमाध्याये संगृहीते जैनागम-प्रमाणरूपआधारस्थानानि ॥