SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १०२ ] श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्टसमणो वासए णं भंते ! तहारूवं समणं वा जाव पडिलामेमाणे किं चयति ? गोयमा ! जीवियं चयति उच्चयं चयति दुक्करं करेति दुल्लहं लहइ वोहिं बुज्झइ तमो पच्छा सिझति जाव अंतं करेति । [व्या. प्र. शत. ७, उ. १, सू. ३६४] ॐ मूलसूत्रम् विधिद्रव्यदातृपात्रविशेषात् तद्विशेषः ॥ ७-३४ ॥ * तस्याधारस्थानम् दव्वसुद्धेरणं दायगसुद्धणं तवस्सिविसुद्धणं तिकरणसुद्धेणं पडिगाहसुद्धेणं तिविहेणं तिकरणसुद्धणं दाणेणं । [व्या. प्र. शत. १५, सू. ५४१] ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य सप्तमाध्याये संगृहीते जैनागम-प्रमाणरूपआधारस्थानानि ॥
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy