SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १०० ] श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-१ पास 卐 मूलसूत्रम् प्रानयनप्रेष्यप्रयोगशब्दरूपानुपात पुद्गलक्षेपाः ॥ ७-२६ ॥ * तस्याधारस्थानम् देसावगासियस्स समणोवासएणं पंच अइयारा जाणियव्वा न समायरियव्वा । तं जहा-पारणबरणपोगे पेसवरणपोगे, सद्दाणुवाए, रूवाणुवाए वहियापोग्गलपक्खिवे । [उपा. अध्याय. १] 卐 मूलसूत्रम् कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधिकत्वानि ॥ ७-२७ ॥ * तस्याधारस्थानम् अणट्ठादंडवेरमणस्स समणोवासएणं पंच अइयारा जाणियब्वा, न समायरियया । तं जहा-कन्दप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरित्ते । [उपा. अध्या .१] 卐 मूलसूत्रम् योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥ ७-२८ ॥ * तस्याधारस्थानम् सामाइयस्स पंच अइयारा समरणोवासएणं जारिणयव्वा। न समायरियव्वा, तं जहा-मणदुप्पणिहाणे, वएदुप्पणिहाणे, कायदुप्पणिहाणे, सामाइयस्ससति प्रकरणयाए, सामाइयस्स अरणवड्ढियस्स करणया । [उपा. अध्या. १] ॐ मूलसूत्रम् अप्रत्यवेक्षिताप्रमाजितोत्सर्गादाननिक्षेप-संस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥ ७-२६ ॥ * तस्याधारस्थानम् पोसहाववासस्स समणोवासएणं पंच प्रइयारा जाणियव्वा न समायरियव्वा । तं जहा-अप्पडिलेहिय दुष्पडिलेहिय सिज्जासंथारे, अप्पमज्जिय दुप्पमज्जिय सिज्जासंथारे, अप्पडिलेहिय हियदुप्पडिलेहिय उच्चारपासवणभूमी, अप्पमज्जियदुप्पमज्जियपासवणभूमी पोसहोववासस्स सम्म अणणुपालणया । [उपा. अध्या. १]
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy