________________
१०० ]
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१
पास
卐 मूलसूत्रम्
प्रानयनप्रेष्यप्रयोगशब्दरूपानुपात पुद्गलक्षेपाः ॥ ७-२६ ॥ * तस्याधारस्थानम्
देसावगासियस्स समणोवासएणं पंच अइयारा जाणियव्वा न समायरियव्वा । तं जहा-पारणबरणपोगे पेसवरणपोगे, सद्दाणुवाए, रूवाणुवाए वहियापोग्गलपक्खिवे ।
[उपा. अध्याय. १] 卐 मूलसूत्रम्
कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधिकत्वानि ॥ ७-२७ ॥ * तस्याधारस्थानम्
अणट्ठादंडवेरमणस्स समणोवासएणं पंच अइयारा जाणियब्वा, न समायरियया । तं जहा-कन्दप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरित्ते ।
[उपा. अध्या .१] 卐 मूलसूत्रम्
योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥ ७-२८ ॥ * तस्याधारस्थानम्
सामाइयस्स पंच अइयारा समरणोवासएणं जारिणयव्वा। न समायरियव्वा, तं जहा-मणदुप्पणिहाणे, वएदुप्पणिहाणे, कायदुप्पणिहाणे, सामाइयस्ससति प्रकरणयाए, सामाइयस्स अरणवड्ढियस्स करणया ।
[उपा. अध्या. १] ॐ मूलसूत्रम्
अप्रत्यवेक्षिताप्रमाजितोत्सर्गादाननिक्षेप-संस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥ ७-२६ ॥ * तस्याधारस्थानम्
पोसहाववासस्स समणोवासएणं पंच प्रइयारा जाणियव्वा न समायरियव्वा । तं जहा-अप्पडिलेहिय दुष्पडिलेहिय सिज्जासंथारे, अप्पमज्जिय दुप्पमज्जिय सिज्जासंथारे, अप्पडिलेहिय हियदुप्पडिलेहिय उच्चारपासवणभूमी, अप्पमज्जियदुप्पमज्जियपासवणभूमी पोसहोववासस्स सम्म अणणुपालणया ।
[उपा. अध्या. १]