SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ] सप्तमोऽध्यायः [ ६९ मूलसूत्रम् स्तेनप्रयोगतवाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥ ७-२२ ॥ * तस्याधारस्थानम् थूलगप्रदिण्णादारणस्स पंच अइयारा जाणियव्वा, न समायरियव्वा। तं जहातेनाहडे, तक्करप्पउगेविरुद्धरज्जाइकम्मे, कूडतुल्लकूडमारणे, तप्पडिरूवगववहारे । [उपा. प्र. १] 卐 मूलसूत्रम् परविबाहकरणेत्वरपरिगृहीतागमनानङ्गक्रीडातीवकामाभिनिवेशाः ॥७-२३ ॥ * तस्याधारस्थानम् सदारसंतोसिए पंच अइयारा जाणियव्या। तं जहा-इत्तरियपरिग्गहियागमणे, अपरिग्गहियागमणे, अणंगकीडा, परविवाहकरणे कामभोएसु तिव्वाभिलासो। [उपा. अप्पा. १] मूलसूत्रम्__क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासी दास्य कुप्यप्रमाणातिक्रमाः ॥ ७-२४ ॥ * तस्याधारस्थानम् ___ इच्छापरिमारणस्स समणोवासएणं पंच अइयारा जाणियन्वा, न समायरियव्वा । तं जहा-धणधन्नपमारणाइक्कमे खेत्तवत्थुप्पमाणाइक्कमे हिरण्णसुवण्णपरिमाणाइक्कमे दुप्पय चउप्पयपरिमाणाइक्कमे कुवियपमाणाइक्कमे । [उपा. अप्पा. १] 卐 मूलसूत्रम् ___ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥ ७-२५ ॥ * तस्याधारस्थानम् दिसिव्वयस्स पंच अइयारा जारिणयव्वा। न समायरियव्वा। तं जहाउड्ढविसिपरिमाणाइक्कमे, अहोदिसिपरिमाणाइक्कमे, तिरियविसिपरिमाणाइक्कमे, खेत्तवड्ढिस्स, सअंतरड्ढा । [उपा. अध्या. १]
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy