________________
परिशिष्ट-१ ]
सप्तमोऽध्यायः
[ ६९
मूलसूत्रम्
स्तेनप्रयोगतवाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥ ७-२२ ॥ * तस्याधारस्थानम्
थूलगप्रदिण्णादारणस्स पंच अइयारा जाणियव्वा, न समायरियव्वा। तं जहातेनाहडे, तक्करप्पउगेविरुद्धरज्जाइकम्मे, कूडतुल्लकूडमारणे, तप्पडिरूवगववहारे ।
[उपा. प्र. १] 卐 मूलसूत्रम्
परविबाहकरणेत्वरपरिगृहीतागमनानङ्गक्रीडातीवकामाभिनिवेशाः ॥७-२३ ॥ * तस्याधारस्थानम्
सदारसंतोसिए पंच अइयारा जाणियव्या। तं जहा-इत्तरियपरिग्गहियागमणे, अपरिग्गहियागमणे, अणंगकीडा, परविवाहकरणे कामभोएसु तिव्वाभिलासो।
[उपा. अप्पा. १] मूलसूत्रम्__क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासी दास्य कुप्यप्रमाणातिक्रमाः ॥ ७-२४ ॥ * तस्याधारस्थानम्
___ इच्छापरिमारणस्स समणोवासएणं पंच अइयारा जाणियन्वा, न समायरियव्वा । तं जहा-धणधन्नपमारणाइक्कमे खेत्तवत्थुप्पमाणाइक्कमे हिरण्णसुवण्णपरिमाणाइक्कमे दुप्पय चउप्पयपरिमाणाइक्कमे कुवियपमाणाइक्कमे ।
[उपा. अप्पा. १] 卐 मूलसूत्रम्
___ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥ ७-२५ ॥ * तस्याधारस्थानम्
दिसिव्वयस्स पंच अइयारा जारिणयव्वा। न समायरियव्वा। तं जहाउड्ढविसिपरिमाणाइक्कमे, अहोदिसिपरिमाणाइक्कमे, तिरियविसिपरिमाणाइक्कमे, खेत्तवड्ढिस्स, सअंतरड्ढा ।
[उपा. अध्या. १]