SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थाधिगमसूत्रे । [ परिशिष्ट-१ * तस्याधारस्थानम् प्रागारधम्म दुवालसविहं प्राइक्खइ। तं जहा-पंच अणुव्बयाई तिण्णि गुणवयाइं चत्तारि सिक्खावयाई। तिण्णि गुणव्वयाइं । तं जहा - अणत्थदंडवेरमणं दिसिव्वयं, उपभोगपरिभोग परिमाणं । चत्तारि सिक्खावयाई। - तं जहा-सामाइयं देसावगासियं पोसहोववासे अतिहिसंविभागे। - [प्रौपपातिक श्रीवीरदेशना सूत्र-५७ ] 卐 मूलसूत्रम् ___ मारणान्तिकी संलेखनां जोषिता ॥ ७-१७ ॥ * तस्याधारस्थानम्अपच्छिमा मारणंतिमा संलेहणा जूसणाराहणा । [औपपा. सू. ५७] 卐 मूलसूत्रम् शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसा संस्तवाः सम्यग्दृष्टेरतिचाराः॥ ७-१८ ॥ * तस्याधारस्थानम् सम्मत्तस्स पंच अइयारा पेयाला जारिणयव्वा, न समायरियव्वा। तं जहासंका कंखा वितिगिच्छा, परपासंडपसंसा, परपासंडसंथवो। [उपासकदशांग अध्याय १] 卐 मूलसूत्रम् व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ ७-१६ ॥ बन्धवधच्छविच्छेदातिभारारोपणानपाननिरोधाः ॥ ७-२०॥ * तस्याधारस्थानम् थूलगस्स पाणाइवायवेरमणस्स समणे वासएरणं पंच अइयारा पेयाला जारिणयव्वा, न समायरियव्वा । तं जहा-वहबंधच्छविछेए अइभारे भत्तपारणवोच्छेए । [उपा. अ. १] 卐 मूलसूत्रम् मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः॥७-२१॥ * तस्याधारस्थानम् थूलगमुसावायस्स पंच अइयारा जाणियवा। न समायरियवा। तं जहासहस्साभक्खाणे रहसाभक्खाणे, सवारमंतभेए मोसोवएसेए कूडलेहकरणे य । [उपा. अ. १]
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy