________________
श्रीतत्त्वार्थाधिगमसूत्रे
।
[ परिशिष्ट-१
* तस्याधारस्थानम्
प्रागारधम्म दुवालसविहं प्राइक्खइ। तं जहा-पंच अणुव्बयाई तिण्णि गुणवयाइं चत्तारि सिक्खावयाई। तिण्णि गुणव्वयाइं । तं जहा - अणत्थदंडवेरमणं दिसिव्वयं, उपभोगपरिभोग परिमाणं । चत्तारि सिक्खावयाई। - तं जहा-सामाइयं देसावगासियं पोसहोववासे अतिहिसंविभागे।
- [प्रौपपातिक श्रीवीरदेशना सूत्र-५७ ] 卐 मूलसूत्रम्
___ मारणान्तिकी संलेखनां जोषिता ॥ ७-१७ ॥ * तस्याधारस्थानम्अपच्छिमा मारणंतिमा संलेहणा जूसणाराहणा ।
[औपपा. सू. ५७] 卐 मूलसूत्रम्
शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसा संस्तवाः सम्यग्दृष्टेरतिचाराः॥ ७-१८ ॥ * तस्याधारस्थानम्
सम्मत्तस्स पंच अइयारा पेयाला जारिणयव्वा, न समायरियव्वा। तं जहासंका कंखा वितिगिच्छा, परपासंडपसंसा, परपासंडसंथवो।
[उपासकदशांग अध्याय १] 卐 मूलसूत्रम्
व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ ७-१६ ॥
बन्धवधच्छविच्छेदातिभारारोपणानपाननिरोधाः ॥ ७-२०॥ * तस्याधारस्थानम्
थूलगस्स पाणाइवायवेरमणस्स समणे वासएरणं पंच अइयारा पेयाला जारिणयव्वा, न समायरियव्वा । तं जहा-वहबंधच्छविछेए अइभारे भत्तपारणवोच्छेए ।
[उपा. अ. १] 卐 मूलसूत्रम्
मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः॥७-२१॥ * तस्याधारस्थानम्
थूलगमुसावायस्स पंच अइयारा जाणियवा। न समायरियवा। तं जहासहस्साभक्खाणे रहसाभक्खाणे, सवारमंतभेए मोसोवएसेए कूडलेहकरणे य ।
[उपा. अ. १]