SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ] सप्तमोऽध्यायः [ ९७ ॐ मूलसूत्रम् मैथुनमब्रह्म ॥ ७-११॥ * तस्याधारस्थानम्अबम्भ मेहुणं । [प्र. व्या. प्रास्रवद्वार-४] मूलसूत्रम् मूर्छा परिग्रहः ॥ ७-१२ ॥ * तस्याधारस्थानम्___ मुच्छा परिग्गहो वुत्तो। [दश. अध्ययन ६, गाथा-२१] ॐ मूलसूत्रम् निःशल्यो व्रती ॥ ७-१३ ॥ * तस्याधारस्थानम्___पडिक्कमामि तिहिं सल्लेहि-मायासल्लेणं नियाणसल्लेणं मिच्छादसणसल्लेणं । [प्रावश्यक. चतु. आवश्य. सूत्र-७] 卐 मूलसूत्रम् अगार्यनगारश्च ॥७-१४ ॥ * तस्याधारस्थानम् चरित्तधम्मे दुविहे पण्णत्ते। तं जहा-आगारचरित्तधम्मे चेव, अणगारचरित्तधम्मे चेव । [स्थानाङ्ग स्थान २, उ. १] ॐ मूलसूत्रम् अणुव्रतोऽगारी ॥ ७-१५ ॥ .. के तस्याधारस्थानम्प्रागारधम्म....अणुव्वयाइं इत्यादि । [प्रौपपातिक सूत्र, श्रीवीर देशना] 卐 मूलसूत्रम् दिग्देशानर्थदण्डविरतिसामायिक पौषधोपवासोपभोगपरिभोगातिथिसंविभागवतसम्पन्नश्च ॥ ७-१६ ॥
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy