________________
परिशिष्ट-१ ]
सप्तमोऽध्यायः
[
९७
ॐ मूलसूत्रम्
मैथुनमब्रह्म ॥ ७-११॥ * तस्याधारस्थानम्अबम्भ मेहुणं ।
[प्र. व्या. प्रास्रवद्वार-४] मूलसूत्रम्
मूर्छा परिग्रहः ॥ ७-१२ ॥ * तस्याधारस्थानम्___ मुच्छा परिग्गहो वुत्तो।
[दश. अध्ययन ६, गाथा-२१] ॐ मूलसूत्रम्
निःशल्यो व्रती ॥ ७-१३ ॥ * तस्याधारस्थानम्___पडिक्कमामि तिहिं सल्लेहि-मायासल्लेणं नियाणसल्लेणं मिच्छादसणसल्लेणं ।
[प्रावश्यक. चतु. आवश्य. सूत्र-७] 卐 मूलसूत्रम्
अगार्यनगारश्च ॥७-१४ ॥ * तस्याधारस्थानम्
चरित्तधम्मे दुविहे पण्णत्ते। तं जहा-आगारचरित्तधम्मे चेव, अणगारचरित्तधम्मे चेव ।
[स्थानाङ्ग स्थान २, उ. १] ॐ मूलसूत्रम्
अणुव्रतोऽगारी ॥ ७-१५ ॥ .. के तस्याधारस्थानम्प्रागारधम्म....अणुव्वयाइं इत्यादि ।
[प्रौपपातिक सूत्र, श्रीवीर देशना] 卐 मूलसूत्रम्
दिग्देशानर्थदण्डविरतिसामायिक पौषधोपवासोपभोगपरिभोगातिथिसंविभागवतसम्पन्नश्च ॥ ७-१६ ॥