SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ε६] साणुकोसाए । मज्झत्यो निज्जरापेही समाहिमणुपालए । 5 मूलसूत्रम् जगत् कायस्वभावौ च संवेगवैराग्यार्थम् ।। ७-७ ।। मूलसूत्रम् * तस्याधारस्थानम् संवेगकाररणत्था । भावगाहिय सुद्धाहिं, सम्मं भावेत्तु श्रप्ययं । प्रणिच्चे जीवलोगम्मि । जीवियं चेव रूवं च, विज्जुसंपायचंचलम् । श्रीतत्त्वार्थाधिगमसूत्रे मूलसूत्रम् - असदभिधानमनृतम् ।। ७-६ ।। * तस्याधारस्थानम् - प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ।। ७-८ ।। * तस्याधारस्थानम् तत्थ णं जेते पमत्तसंजया ते श्रसुहं जोगं पडुच्च प्रायारम्भा परारम्भा जाव णो अणारम्भा । [ व्या. प्र. शतक १, उ. १ सूत्र ४८ ] मूलसूत्रम् [प. भगवदुपदेश ] [प्राचाराङ्ग प्र. श्रुतस्कन्ध प्र. ८ उ. ७ गाथा ५ ] प्रदत्तादानं स्तेयम् ॥ ७-१० ॥ * तस्याधारस्थानम्प्रदत्तं .... तेणिको । [ परिशिष्ट-१ श्रलियं.... सच्चं .... संधत्तणं - प्रसन्भाव..... ... श्रलियं । [समवाय सू. विपाकसूत्राधिकार ] [ उत्तर. अध्य. १६, गाथा ६४ ] [ उत्तरा अध्य. १८, गाथा ११, १३] [ प्रश्नव्या श्रास्रव. २ ] [प्र. व्या. आस्रव. ३ ]
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy