________________
ε६]
साणुकोसाए ।
मज्झत्यो निज्जरापेही समाहिमणुपालए ।
5 मूलसूत्रम्
जगत् कायस्वभावौ च संवेगवैराग्यार्थम् ।। ७-७ ।।
मूलसूत्रम्
* तस्याधारस्थानम्
संवेगकाररणत्था ।
भावगाहिय सुद्धाहिं, सम्मं भावेत्तु श्रप्ययं ।
प्रणिच्चे जीवलोगम्मि ।
जीवियं चेव रूवं च, विज्जुसंपायचंचलम् ।
श्रीतत्त्वार्थाधिगमसूत्रे
मूलसूत्रम् -
असदभिधानमनृतम् ।। ७-६ ।।
* तस्याधारस्थानम् -
प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ।। ७-८ ।।
* तस्याधारस्थानम्
तत्थ णं जेते पमत्तसंजया ते श्रसुहं जोगं पडुच्च प्रायारम्भा परारम्भा जाव णो
अणारम्भा ।
[ व्या. प्र. शतक १, उ. १ सूत्र ४८ ]
मूलसूत्रम्
[प. भगवदुपदेश ]
[प्राचाराङ्ग प्र. श्रुतस्कन्ध प्र. ८ उ. ७ गाथा ५ ]
प्रदत्तादानं स्तेयम् ॥ ७-१० ॥
* तस्याधारस्थानम्प्रदत्तं .... तेणिको ।
[ परिशिष्ट-१
श्रलियं.... सच्चं .... संधत्तणं - प्रसन्भाव..... ... श्रलियं ।
[समवाय सू. विपाकसूत्राधिकार ]
[ उत्तर. अध्य. १६, गाथा ६४ ]
[ उत्तरा अध्य. १८, गाथा ११, १३]
[ प्रश्नव्या श्रास्रव. २ ]
[प्र. व्या. आस्रव. ३ ]