________________
सारांश ]
सप्तमोऽध्यायः
[
८५
ANANANAamasad Adidaanadaadidad aad
# श्रीतत्त्वार्थाधिगमसूत्रे सप्तमोऽध्यायस्य सारांशश्लोकाः ॥ हिंसानृतस्तेयादि वै, कुशोलञ्च परिग्रहम् । कायवाङ्मनोभिश्च, निवृत्तिरुपरमो व्रतम् ॥ १ ॥ त्यागवतं कतिविधं, स्वरूपं किञ्च तस्य च ? । एभ्यो विरतिरेकदेश-सर्वतोऽणु - महाव्रतम् ॥ २ ॥ तच्च स्थैर्यार्थमेकैकस्य पञ्च पञ्च भावना । हिंसादिष्विहामुत्र,
अपायावद्यदर्शनम् ।। ३ ।। अप्राप्त - प्राप्तनष्टेषु, कांक्षा - रक्षण - शोक हि । तेभ्योद्भवं दुःखमेव, व्युपरतिः भावयेत् सदा ॥ ४ ॥ प्राणिमात्रेषु मैत्र्यं वै, प्रमोदञ्च गुणाधिके । कारुण्यं क्लिश्यमानेषु, माध्यस्थमविनयेऽपि ।। ५ ।। संवेग - विरति - सिद्धयर्थ, जगत्कायञ्च चिन्तयेत् । अनृतमसदभिधा - नादत्तादान तस्करी ॥ ६ ॥ प्रब्रह्म मैथुनं प्रोक्त, निःशल्यो व्रतवान् व्रती । अगारी अणगारश्च, श्रावकोऽणुव्रती स्मृतः ॥ ७ ।। दिग्देशानर्थदण्डादि, सप्तैतानि व्रतानि च । शंका कांक्षा विचिकित्सा, गुणदृष्टे: प्रशंसनम् ।। ८ ॥ अन्यदृष्टिश्च संस्तवः, सम्यग्दृष्टयातिचारकाः ।। यथाक्रमं . पञ्च -पञ्च, - व्रतशीलेष्वपि स्मृताः ॥ ६ ॥ पञ्चातिचाराः हिंसायाः, सूत्रे ये वरिणताऽखिलाः । मिथ्योपदेशादि प्रोक्ता, ते सत्याणुव्रतस्य च ॥ १० ॥ पञ्चास्तेयव्रतस्यापि, अतिचाराः भवन्ति हि ।
ब्रह्मचर्यातिचाराश्च, पञ्च परविवाहकाः ॥ ११ ।। Verwwwwwwwwwwwwwwwwwwwwwwwwwwww
Madaadaashaadamadadlabaradashamadhaladalaaaaad aadimandal