________________
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-३
७० ]
पृष्ठ सं.
क्रम सूत्र १३. दर्शनविशुद्धि-विनयसम्पन्नता शीलवतेष्वनति
चारोऽभीक्ष्णं ज्ञानोपयोग-संवेगौ शक्तितस्त्याग-तपसी-संघ-साधु-समाधि-वैयावृत्त्यकरणमर्हदाचार्य-बहुश्रुत-प्रवचनभक्ति रावश्यकापरिहारिण-मार्गप्रभावना प्रवचन
वत्सलत्वमिति तीर्थकृत्त्वस्य ।। ६-२३ ।। १४. दुःख-शोक-तापा-ऽऽक्रन्दन-वध-परिदेवनान्यात्मपरोभय
स्थान्यसवेद्यस्य ।। ६-१२ ॥ १५. निर्वर्तना-निक्षेप-संयोग-निसर्गा द्वि-चतु-द्वि-त्रिभेदाः
परम् ।। ६-१० ॥ १६. निःशील-व्रतत्वं च सर्वेषाम् ।। ६-१६ ॥ १७. परात्मनिंदाप्रशंसे सदसद्गुणाच्छादनोद्भावने
च नीचर्गोत्रस्य ।। ६-२४ ।। १८. बह्वारंभ-परिग्रहत्वं च नारकस्यायुषः ।। ६-१६ ।। १६. भूत-वृत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः
शौचमिति सवेद्यस्य ।। ६-१३ ।। २०. माया तैर्यग्योनस्य ।। ६-१७ ॥ २१. योगवक्रता विसंवादनं चाशुभस्य नाम्नः ।। ६-२१ ।। २२. विघ्नकरणमन्तरायस्य ॥ ६-२६ ॥ २३. शुभः पुण्यस्य ।। ६-३ ।। २४. स प्रास्रवः ॥ ६-२ ॥ २५. सकषायाऽकषाययोः साम्परायिकर्यापथयोः ६-५ ।। २६. सरागसंयम-संयमासंयमा-ऽकामनिर्जरा-बालतपांसि
देवस्य ॥ ६-२० ॥ ॥ इति श्रीतत्त्वार्थाधिगमस्य षष्ठाध्यायेऽकाराद्यनुक्रमणिका ॥