SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-३ ७० ] पृष्ठ सं. क्रम सूत्र १३. दर्शनविशुद्धि-विनयसम्पन्नता शीलवतेष्वनति चारोऽभीक्ष्णं ज्ञानोपयोग-संवेगौ शक्तितस्त्याग-तपसी-संघ-साधु-समाधि-वैयावृत्त्यकरणमर्हदाचार्य-बहुश्रुत-प्रवचनभक्ति रावश्यकापरिहारिण-मार्गप्रभावना प्रवचन वत्सलत्वमिति तीर्थकृत्त्वस्य ।। ६-२३ ।। १४. दुःख-शोक-तापा-ऽऽक्रन्दन-वध-परिदेवनान्यात्मपरोभय स्थान्यसवेद्यस्य ।। ६-१२ ॥ १५. निर्वर्तना-निक्षेप-संयोग-निसर्गा द्वि-चतु-द्वि-त्रिभेदाः परम् ।। ६-१० ॥ १६. निःशील-व्रतत्वं च सर्वेषाम् ।। ६-१६ ॥ १७. परात्मनिंदाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचर्गोत्रस्य ।। ६-२४ ।। १८. बह्वारंभ-परिग्रहत्वं च नारकस्यायुषः ।। ६-१६ ।। १६. भूत-वृत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः शौचमिति सवेद्यस्य ।। ६-१३ ।। २०. माया तैर्यग्योनस्य ।। ६-१७ ॥ २१. योगवक्रता विसंवादनं चाशुभस्य नाम्नः ।। ६-२१ ।। २२. विघ्नकरणमन्तरायस्य ॥ ६-२६ ॥ २३. शुभः पुण्यस्य ।। ६-३ ।। २४. स प्रास्रवः ॥ ६-२ ॥ २५. सकषायाऽकषाययोः साम्परायिकर्यापथयोः ६-५ ।। २६. सरागसंयम-संयमासंयमा-ऽकामनिर्जरा-बालतपांसि देवस्य ॥ ६-२० ॥ ॥ इति श्रीतत्त्वार्थाधिगमस्य षष्ठाध्यायेऽकाराद्यनुक्रमणिका ॥
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy