________________
परिशिष्ट-४
श्रीतत्त्वार्थाधिगमसूत्र
षष्ठोध्यायस्य श्रीजैनश्वेताम्बर-दिगम्बरयोः सूत्रपाठ-भेदः
श्रीदिगम्बर ग्रन्थस्य सूत्रपाठः *
5 सूत्राणिक
* श्रीश्वेताम्बरग्रन्थस्य सूत्रपाठः * |
5 सूत्राणि ॥ सूत्र सं.
३. शुभः पुण्यस्य ।। ६-३ ।।
सूत्र सं.
३. शुभः पुण्यस्याशुभः पापस्य ।।६-३।।
४. अशुभः पापस्य ।। ६-४ ॥
५. इन्द्रियकषायावतक्रियाः पञ्चचतुः
पञ्चपञ्चविंशति संख्या पूर्वस्य भेदाः ॥ ६-५ ।।
६. अवतकषायेन्द्रियक्रियाः पञ्च
चतुः पञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ।। ६-५ ।।
६. तीव्रमन्दज्ञाताज्ञातभावाधिकरण
वीर्यविशेषेभ्यस्तद्विशेषः ।। ६-६।।
७. तीवमंदज्ञाताज्ञातभाववीर्याधिकरण
विशेषेभ्यस्तद् विशेषः ॥ ६-७ ।।
१७. अल्पारम्भपरिग्रहत्वं
मानुषस्य ।। ६-१७ ॥
१८. अल्पारम्भपरिग्रहत्वं स्वभाव
मार्दवार्जवं च मानुषस्य ।। ६-१८ ॥
१८. स्वभावमार्दवं च ॥ ६-१८ ।।
२२. विपरीतं शुभस्य ।। ६-२२ ॥
। २१. सम्यक्त्वं च ॥ ६-२१ ॥