________________
परिशिष्ट-३
क्रम
सूत्र
१.
अधिकरणं जीवाऽजीवाः ।। ६-८ ।।
२. अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च
मानुषस्य ।। ६-१८ ।।
३. अव्रतकषायेन्द्रियक्रियाः पञ्चचतुः पञ्च पञ्चविंशति
संख्याः पूर्वस्य भेदाः ।। ६-६ ।।
४.
५.
षष्ठाध्यायस्य
* प्रकारादिसूत्रानुक्रमणिका *
७.
८.
प्रशुभः पापस्य ।। ६-४ ।।
श्राद्यं संरम्भ-समारम्भाऽऽरम्भयोग-कृत-कारिता
Sनुमत - कषाय- विशेषैस्त्रि-स्त्रि-स्त्रि
श्चतुश्चैकशः ।। ६-६ ।।
कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ।। ६-१५ ।।
काय-वाङ्-मनः कर्मयोगः ।। ६-१ ।।
केवल श्रुत-सङ्घ- धर्म - देवाऽवर्णवादो दर्शन मोहस्य ।। ६-१४ ।।
६. तत् प्रदोष-निह्नव मात्सर्या ऽन्तरायाऽऽसादनोपघाताज्ञानदर्शनावरणयोः ।। ६-११ ।।
१०. तद्विपर्ययो नीचैर्वृत्यनुत्सेको चोत्तरस्य ।। ६-२५ ।।
११. तद्विपरीतं शुभस्य ।। ६-२२ ।।
१२.
तीव्र - मन्द-ज्ञाता ज्ञातभाव- वीर्याऽधिकररणविशेषेभ्यस्तद् विशेषः ।। ६-७ ।।
पृष्ठ सं. १६
३७
१०
७
२०
३५
१
३३
२५
४७
४२
१५