________________
६० ].
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१
卐 मूलसूत्रम्_अवत-कषायेन्द्रियकियाः पञ्चचतुः पञ्च पञ्च पञ्चविंशति-संख्याः पूर्वस्य भेदाः ॥ ६-६॥ * तस्याधारस्थानम्
पंचिदिया पण्णत्ता....चत्तारि कसाया पण्णत्ता....पंच अविरय पण्णत्ता....पंचवीसा किरिया पण्णत्ता.... ।
[श्रीस्थानाङ्ग स्थान २ उद्देश्य १ सूत्र ६० ] ॥ इन्दिय १ कषाय २ अव्यय ३ जोगा ६ पंच १ चऊ २ पंच ३ तिन्नि कसाया किरियानो पणवीस इमानो अणुक्कमसो।।
[नवतत्त्व प्रकरण गाथा १४ ] 卐 मूलसूत्रम्
तीव्र-मन्द-ज्ञाता-ऽज्ञातभाव-वीर्या-ऽधिकरण-विशेषेभ्यस्तविशेषः ॥ ६-७ ॥ * तस्याधारस्थानम्
जे केइ खद्दका पाणा, अदु वा संति महालया । सरिसं तेहिं वेरंति, असरिसं ती व वदे ॥६॥ एएहि दोहि ठाणेहि, ववहारो ण विज्जई । एएहि दोहिं ठाणेहि, प्रणायारं तु जाणए* ॥७॥
___ [ श्रीसूत्रकृताङ्ग श्रुतस्कन्ध २ अ. ५ गाथा ६-७ ] * व्याख्या
ये केचन क्षुद्रकाः सत्त्वाः प्राणिनः एकेन्द्रिय-द्वीन्द्रीयादयोऽल्पकाया या पञ्चेन्द्रिया अथवा महालया महाकायाः संति विद्यन्ते, तेषां च क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महानालयाः शरीरं येषां ते महालयाः हस्त्यादयस्तेषां च व्यापादने, सदृशं, वैरमिति, वज्र कर्मविरोधलक्षणं वा वैरं तत् सदृशं समानम्, अल्पप्रदेशत्वात्सर्वजंतूनामित्येवमेकान्तेन नो वदेत् । तथा विसदृशम् असदृशं तद्व्यापत्तौ वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसदृशत्वात् सत्यपि प्रदेश अल्पत्वेन सदृशं वैरमित्येवमपि नो वदेत् । यदि हि वध्यापेक्ष एव कर्मबन्धः स्यात् तदा तत् तद्वशात् कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुयुज्यते । न च तद्वशाद् एव बंधः, अपित्वध्यवसायादपि । ततश्च तीव्राध्यवसायिनोऽल्पकाय-सत्त्वव्यापादनेऽपि महद्वैरम् । अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति ।। ६ ।।