________________
परिशिष्ट-१
mommmmmmmmmmmmmmmmmmmmmen । * श्रीतत्त्वार्थाधिगमसूत्रस्य षष्ठाध्यायस्य जैनागमप्रमारणारूप
आधारस्थानानि * ॐ षष्ठोऽध्यायः ॥
卐 मूलसूत्रम्
काय-वाङ्-मनः कर्मयोगः ॥ ६-१ ॥ ॐ तस्याधारस्थानम्तिविहे जोएपण्णत्ते। तं जहा-मणजोए, वइजोए, कायजोए ।
[ श्री व्याख्या प्रज्ञप्ति, शतक १६, उद्दे. १ सूत्र ५६४ ] 卐 मूलसूत्रम्
स प्रास्रवः ॥ ६-२॥ * तस्याधारस्थानम्
पंच पासवदारा पण्णत्ता। तं जहा-मिच्छत्तं, अविरई, पमाया, कसाया, जोगा।
[ श्रीसमवायाङ्ग सूत्र, समवाय ५ ] ॐ मूलसूत्रम्
शुभः पुण्यस्य ॥ ६-३ ॥
अशुभः पापस्य ॥ ६-४ ॥ * तस्याधारस्थानम्पुण्णं पावासयो तहा।
[श्रीउत्तराध्ययन-२८ गाथा-१४ ] 卐 मूलसूत्रम्
सकषायाकषाययोः साम्परायिकर्यापथयोः ॥६-५॥ * तस्याधारस्थानम्
जस्स णं कोह-माण-माया-लोभा वोच्छिन्ना भवन्ति तस्स णं ईरियावहिया किरिया कज्जइ, नो संपराइया किरिया कज्जइ, जस्स णं कोह-माण-माया-लोभावोच्छिन्ना अवोच्छिन्ना भवन्ति तस्स णं संपराय किरिया कज्जइ नो ईरियावहिया।।
[श्रीव्याख्याप्रज्ञप्ति शतक-७ उद्दे. १ सूत्र २६७ ]