________________
प्रशस्ति: ]
षष्ठोऽध्यायः
ANANDAMANASAMAadamaadaadamadam.indiadiamamal
इति श्रीशासनसम्राट्-सूरिचक्रचक्रवत्ति-तपोगच्छाधिपति-भारतीयभव्यविभूति-महाप्रभावशाली-अखण्डब्रह्मतेजोमूत्ति -श्रीकदम्बगिरिप्रमुखानेकप्राचीनतीर्थोद्धारक- श्रीवलभीपुरनरेशाद्यनेकनृपतिप्रतिबोधक - चिरन्तनयुगप्रधानकल्पवचनसिद्धमहापुरुष - सर्वतन्त्रस्वतन्त्र-प्रातःस्मरणीय -परमोपकारि- परमपूज्याचार्य महाराजाधिराज श्रीमद्विजयनेमिसूरीश्वराणां दिव्यपट्टालंकार-साहित्यसम्राट्-व्याकरणवाचस्पति - शास्त्रविशारद-कविरत्न - साधिकसप्तलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक-परमशासनप्रभावक - बाल ब्रह्मचारी-परमपूज्याचार्यप्रवर - श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर-धर्मप्रभावक-शास्त्रविशारद-कविदिवाकर-व्याकरणरत्न-स्याद्यन्तरत्नाकराद्यनेक -ग्रन्थकारक-बालब्रह्मचारो-परमपूज्याचार्यवर्य - श्रीमद्विजयदक्षसूरीश्वराणां सुप्रसिद्ध - पट्टधरजैनधर्मदिवाकर-तीर्थप्रभावक-राजस्थानदीपक-मरुधरदेशोद्धारक-शास्त्रविशारदसाहित्यरत्न-कविभूषण-बालब्रह्मचारि-श्रीमद्विजयसुशीलसूरिणां श्रीतत्त्वार्थाधिगमसूत्रस्य षष्ठोऽध्यायस्योपरि विरचिता 'सुबोधिका टीका' एवं तस्य सरलहिन्दीभाषायां 'विवेचनामृतम् ।'
AndMAMALAMANANAMAMAN
Amalabadal AMMMMMMMS MastramAnandamadamaadha
rrrrrrrrrrrrr