SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ५२ ] श्री तत्त्वार्थाधिगमसूत्रे 5 श्रोतत्त्वार्थाधिगमसूत्रस्य षष्ठाध्यायस्य सारांश: फ्र १ ।। कायिकं वाचिकं कर्म मानसं वा कृतं क्वचित् । इत्येषस्त्रिविधोयोगः, तस्य भेदौ शुभाशुभौ || यो हि एषस्त्रिविधोऽपि संज्ञरास्रव जायते । शुभं वाऽप्यशुभं कर्म तेषामास्रवणाऽऽस्रवः ।। २ ।। पुण्यास्रवः सुयोगश्च पापस्याऽशुभमुच्यते । सकषायाऽकषाययोः, तथा वै साम्परायिकम् ।। ३ ।। श्रा सम्यग् वै पराभूतिः, सम्परायः पराभवः । जीवानां कर्मभिश्चोक्तं, तदर्थं साम्परायिकम् ।। ४ ।। भेदा साम्परायिकस्य, नवस्त्रिशद् हि संख्यकाः । पंचहिंसाऽनृतस्तेया, अन्या ब्रह्मपरिग्रहाः ॥ ५ ॥ साम्परायिकभेदेषु, हेतु वैशिष्यवर्णनम् । श्रधिकरणमप्युक्तं, तस्य भेदाऽपि दर्शिताः ।। ६ ।। भावाधिकरणं रूपं, जीवाधिकरणमपि । अजीवाधिकरणानां भेदाः सर्वे प्रकीर्तिताः ।। ७ ।। ज्ञानावरण कर्मणः, दर्शनावरणस्य च । हेतुभूतास्रवाभेदाः, सविशेषा विमर्शिता ॥ ८ ॥ खल्वसद्वेद्यबन्धस्य, बन्धसद्वेद्यकर्मणोः । कारणानि समस्तानि, व्याख्यातानि विशेषतः ।। ६ ।। तैर्यग्योनस्य माया हि मानुषस्यास्रवोऽपि च । निःशीलव्रतः सर्वेषां श्रास्रवो जायते ध्रुवम् ।। १० ।। सरागसंयमश्चापि, संयमासंयमौ खलु । देवायुषरास्रवा हि जायन्ते इति निश्चितम् ।। ११ ।। तीर्थकृत्वस्य कर्मणः, षोडशहेतुरावा | येऽपि दर्शनविशुद्धाः, गुणाः सर्वे प्रकीर्तिताः ।। १२ ।। नीचोच्चकर्मणोः प्राहुः, आस्रवाणां हि कारणम् । भवति चान्तरायस्य, विघ्नमात्रवकारणम् ।। १३ ।। [ सारांश
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy