________________
१० ] श्रीतत्त्वार्थाधिगमसूत्र
[ ६६ पहले गुणस्थानक से दसवें गुणस्थानक पर्यन्त कषायोदय होने से साम्परायिक आस्रव है, तथा ग्यारहवें गुणस्थानक, तेरहवें गुणस्थानक पर्यन्त ईर्यापथ आस्रव है। एवं चौदहवें गुणस्थानक में योग का भी प्रभाव होने से आस्रव का सर्वथा अभाव होता है ।। ६-५॥
* साम्परायिक-प्रास्रवभेदाः *
卐 मूलसूत्रम्अवतकषायेन्द्रियक्रियाः पञ्च-चतुः-पञ्च-पञ्चविंशतिसंख्याः
पूर्वस्य भेदाः ॥ ६-६ ॥
* सुबोधिका टीका * येऽपि कार्याणि देव-गुरु-शास्त्राणां पूजास्तुतिअर्थे कृतानि सन्ति तथा च सम्यक्त्वोत्पत्तिवृद्धिकारकानि सन्ति ते सम्यक्त्वक्रियेति व्यवह्रीयन्ते । तद् विपरीतं कुदेव-कुगुरु-कुशास्त्र पूजा-स्तुतिप्रतिष्ठाकारकानि मिथ्यात्वक्रियेति । सूत्रानुसारं प्रथमास्रव साम्परायिकः । साम्परायिकस्यास्रवभेदाः पञ्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति ।
पञ्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः। "प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा" । इत्येवमादयो वक्ष्यन्ते । चत्वारः क्रोधमानमायालोभाः अनन्तानुबन्ध्यादयो वक्ष्यन्ते । पञ्च प्रमत्तस्येन्द्रियाणि । पञ्चविंशतिः क्रिया। तत्रमे क्रियाप्रत्यया यथासंख्यं प्रत्येतव्याः। तद्यथा-सम्यक्त्व-मिथ्यात्वप्रयोगसमादानेर्यापथाः, कायाधिकरणप्रदोपरितापनप्राणातिपाताः, दर्शनस्पर्शनप्रत्ययसमन्तानुपातानाभोगाः । स्वहस्तनिसर्गविदारणानयनानवकाङ्क्षा प्रारम्भपरिग्रहमायामिथ्यादर्शनाप्रत्याख्यानक्रिया इति । साम्परायिकस्येमाः भेदाः, शुभाशुभ-भेदाभ्यां द्विविधाः । शुभात् पुण्यमशुभात् पापबन्धं भवति ।। ६-६ ॥
* सूत्रार्थ-साम्परायिक प्रास्रव के पांच अवत, चार कषाय, पाँच इन्द्रियाँ, और पच्चीस क्रिया ये कुल ३६ उत्तर भेद हैं ।। ६-६ ॥
ॐ विवेचनामृत ॥ प्रथम (साम्परायिक) प्रास्रव के चार भेद हैं। अव्रत, कषाय, इन्द्रिय और क्रिया। इनके उत्तरभेदों की संख्या क्रमशः पाँच, चार, पाँच और पच्चीस हैं। अर्थात्-५ इन्द्रियाँ, ४ कषाय, ५ अव्रत, एवं २५ क्रिया। इस तरह कुल ३६ भेद साम्परायिक प्रास्रव के हैं।