________________
सूत्र
mr
mr
२६.
२८. २६.
Xxxx
परिशिष्ट-२ ] पञ्चमोऽध्यायः
[ १०५ सूत्राङ्क
पृष्ठ संख्या २१. परस्परोपग्रहो जीवानाम् ।। ५-२१ ।। २२. वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ।। ५-२२ ॥ २३. स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गलाः ।। ५-२३ ।। २४. शब्द-बन्ध-सौम्य-स्थौल्य-संस्थान-भेदतमश्छायाऽऽतपोद्योतवन्तश्च ।। ५-२४ ॥
३८ २५. प्रणवः स्कन्धाश्च ।। ५-२५ ।।
संघातभेदेभ्य उत्पद्यन्ते ॥ ५-२६ ॥ २७. . भेदादणुः ॥ ५-२७ ॥
भेदसंघाताभ्यां चाक्षुषाः ॥ ५-२८ ।।
उत्पाद-व्यय-ध्रौव्ययुक्त सत् ।। ५-२६ ।। ३०. तद्भावाव्ययं नित्यम् ।। ५-३० ॥ ३१. अर्पिताऽनर्पितसिद्धेः ।। ५-३१ ।।
स्निग्धरूक्षत्वाद् बन्धः ।। ५-३२ ॥ ३३. न जघन्यगुणानाम् ॥ ५-३३ ।।
गुणसाम्ये सदृशानाम् ।। ५-३४ ।। ३५. द्वयधिकादिगुणानां तु ।। ५-३५ ॥
बन्धे समाधिको पारिणामिको ।। ५-३६ ।। गुणपर्यायवद् द्रव्यम् ।। ५-३७ ।।
कालश्चेत्येके ।। ५-३८ ।। ३६. सोऽनन्तसमयः ।। ५-३६ ।। ४०. द्रव्याश्रया निर्गुणा गुणाः ।। ५-४० ।। ४१. तद्भावः परिणामः ।। ५-४१ ॥ ४२. अनादिरादिमांश्च ।। ५-४२ ।। ४३. रूपिष्वादिमान् ।। ५-४३ ।। ४४. योगोपयोगी जीवेषु ।। ५-४४ ॥
॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य पञ्चमाध्याये सूत्रानुक्रमणिका समाप्ता ॥
६४
३२.
سه
६५
لله
س
३४.
३६.
الله
الله
الله
०
M
mr
"