________________
परिशिष्ट-२
पञ्चमाध्यायस्य ।। है * सूत्रानुक्रमणिका *
पृष्ठ संख्या
सूत्राङ्क सूत्र १. अजीवकाया धर्माधर्माऽऽकाशपुद्गलाः ।। ५-१ ॥ २. द्रव्याणि जीवाश्च ॥ ५-२ ।। ३. नित्याऽवस्थितान्यरूपाणि च ।। ५-३ ॥ ४. रूपिणः पुद्गलाः ।। ५-४ ।। ५. प्राऽऽकाशादेकद्रव्याणि ॥ ५-५ ।। ६. निष्क्रियाणि च ।। ५-६ ॥ ७. असंख्येयाः प्रदेशा धर्माऽधर्मयोः ।। ५-७ ।। ८. जीवस्य च ।। ५-८ ॥
प्राकाशस्यानन्ताः ।। ५-६ ।। १०. संख्येयाऽसंख्येयाश्च पुद्गलानाम् ।। ५-१० ।।
नाणोः ।। ५-११॥ १२. लोकाकाशेऽवगाहः ।। ५-१२ ॥ १३. धर्माधर्मयोः कृत्स्ने । ५-१३ ।। १४. एकप्रदेशादिषु भाज्यः पुद्गलानाम् ।। ५-१४ ।। १५. असंख्येयभागादिषु जीवानाम् ।। ५-१५ ।। १६. प्रदेशसंहार-विसर्गाभ्यां ।। ५-१६ ।। १७. गति-स्थित्युपग्रही धर्माऽधर्मयोरुपकारः ।। ५-१७ ।। १८. आकाशस्यावगाहः ।। ५-१८ ।। १६. शरीर-वाङ्-मनः-प्राणापानाः पुद्गलानाम् ।। ५-१६ ॥ २०. सुख-दुःख-जीवित-मरणोपग्रहाश्च ।। ५-२० ।।