________________
परिशिष्ट-१ ]
पञ्चमोऽध्यायः
卐 मूलसूत्रम्
कालश्चेत्येके ॥ ५-३८ ॥ * तस्याधारस्थानम्
छविहे दव्वे पण्णत्ते, तं जहा-धम्मत्थिकाए, अधम्मत्थिकाए, पागासस्थिकाए, जीवत्थिकाए, पुग्गलत्थिकाए, श्रद्धासमये अ, सेतं दवणामे ।
[श्री अनुयोग. द्रव्यगुण. सू. १२४] मूलसूत्रम्
सोऽनन्तसमयः ॥५-३६ ॥ * तस्याधारस्थानम्प्रणेता समया।
[व्याख्याप्रज्ञप्ति शतक २५, उ. ५, सूत्र-७४७] ॐ मूलसूत्रम्
द्रव्याश्रया निर्गुणा गुणाः ॥ ५-४० ॥ * तस्याधारस्थानम्दव्वस्सिया गुणा।
[श्री उत्तराध्ययन, अध्ययन-२८, गाथा-६]
卐 मूलसूत्रम्
तद्भावः परिणामः ॥ ५-४१ ॥ * तस्याधारस्थानम्दुविहे परिणामे पण्णत्ते, तं जहा-जीवपरिणामे य अजीवपरिणामे य ।
[श्रीप्रज्ञापना परिणाम पद १३, सूत्र-१८१] ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य पञ्चमाऽध्याये संगृहीते श्रीजैनागमप्रमाण
रूपाधारस्थानानि समाप्तम् ॥