SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ] पञ्चमोऽध्यायः 卐 मूलसूत्रम् कालश्चेत्येके ॥ ५-३८ ॥ * तस्याधारस्थानम् छविहे दव्वे पण्णत्ते, तं जहा-धम्मत्थिकाए, अधम्मत्थिकाए, पागासस्थिकाए, जीवत्थिकाए, पुग्गलत्थिकाए, श्रद्धासमये अ, सेतं दवणामे । [श्री अनुयोग. द्रव्यगुण. सू. १२४] मूलसूत्रम् सोऽनन्तसमयः ॥५-३६ ॥ * तस्याधारस्थानम्प्रणेता समया। [व्याख्याप्रज्ञप्ति शतक २५, उ. ५, सूत्र-७४७] ॐ मूलसूत्रम् द्रव्याश्रया निर्गुणा गुणाः ॥ ५-४० ॥ * तस्याधारस्थानम्दव्वस्सिया गुणा। [श्री उत्तराध्ययन, अध्ययन-२८, गाथा-६] 卐 मूलसूत्रम् तद्भावः परिणामः ॥ ५-४१ ॥ * तस्याधारस्थानम्दुविहे परिणामे पण्णत्ते, तं जहा-जीवपरिणामे य अजीवपरिणामे य । [श्रीप्रज्ञापना परिणाम पद १३, सूत्र-१८१] ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य पञ्चमाऽध्याये संगृहीते श्रीजैनागमप्रमाण रूपाधारस्थानानि समाप्तम् ॥
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy