________________
१०२ ]
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१
卐 मूलसूत्रम्
अर्पिताऽनर्पितसिद्धेः ।। ५-३१ ॥ * तस्याधारस्थानम्
अप्पितणप्पिते ।
[स्था. स्थान १०, सूत्र-७२७]
卐 मूलसूत्रम्
स्निग्धरूक्षत्वाबन्धः ॥५-३२॥ न जघन्यगुणानाम् ॥ ५-३३ ॥ गुणसाम्ये सदृशानाम् ॥ ५-३४ ॥ द्वयधिकादिगुणानां तु ॥ ५-३५॥
बन्धे समाधिको पारिणामिको ॥ ५-३६ ॥ * तस्याधारस्थानम्
बंधणपरिणामेणं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा-णिद्धबंधणपरिणामे लुक्खबंधणपरिणामे लुक्खबंधणपरिणामे य- ..
समणिद्धयाए बंधो न होति, समलुक्खयाएवि ण होति । वेमायणिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१॥ णिद्धस्स णिद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहएणवज्जो विसमो समो वा ॥२॥
[प्रज्ञा. परि. पद १३, सूत्र-१८५] 卐 मूलसूत्रम्
गुणपर्यायवद् द्रव्यम् ॥ ५-३७ ॥ * तस्याधारस्थानम्
गुणाणमासमो दव्वं, एगदव्वस्सिया गुणा। लक्खणं पज्जवाणं तु, उभनो अस्सिया भवे ॥
[श्रीउत्तराध्ययन सूत्र अध्ययन २८, गाथा-६]