SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-३ है पञ्चमाध्यायस्य अकारादिसूत्रानुक्रमणिका ७१.. पृष्ठ सं. सूत्राङ्क ५-१ ५-२५ ५-४२ ५-३१ ५८ ५-१५ २० ५-७ ५-६ १२ ५-१८ सूत्र १. अजीवकाया धर्माधर्माकाश पुद्गलाः। प्रणवः स्कन्धाश्च । ३. अनादिरादिमांश्च । ४. अर्पिताऽनर्पितसिद्धेः। असंख्येयभागादिषु जीवानाम् । ६. असंख्येयाःप्रदेशा धर्माऽधर्मयोः । ७. आकाशस्यानन्ताः। ८. आकाशस्यावगाहः । ६. प्राऽऽकाशादेकद्रव्याणि । १०. उत्पाद-व्यय-ध्रौव्ययुक्त सत् । ११. एकप्रदेशादिषु भाज्यः पुद्गलानाम् । १२. कालश्चेत्येके। १३. गति-स्थित्युपग्रही धर्माऽधर्मयोरुपकारः । १४. गुणपर्यायवद् द्रव्यम् । १५. गुणसाम्ये सदृशानाम् । १६. जीवस्य च । १७. तद्भावः परिणामः । १८. तद्भावाव्ययं नित्यम् । १६. द्वयधिकादिगुणानां तु । २०. द्रव्याणि जीवाश्च । ५-२६ ५ ५-१४ १८ ५-३८ ७६ २३ ५-१७ ५-३७ ७२ ५-३४ ५-८ ५-४१ ५-३० ६ ५-३५
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy