________________
परिशिष्ट-३
है
पञ्चमाध्यायस्य अकारादिसूत्रानुक्रमणिका ७१..
पृष्ठ सं.
सूत्राङ्क
५-१ ५-२५ ५-४२ ५-३१
५८
५-१५
२०
५-७
५-६
१२
५-१८
सूत्र १. अजीवकाया धर्माधर्माकाश पुद्गलाः।
प्रणवः स्कन्धाश्च । ३. अनादिरादिमांश्च । ४. अर्पिताऽनर्पितसिद्धेः।
असंख्येयभागादिषु जीवानाम् । ६. असंख्येयाःप्रदेशा धर्माऽधर्मयोः । ७. आकाशस्यानन्ताः। ८. आकाशस्यावगाहः । ६. प्राऽऽकाशादेकद्रव्याणि । १०. उत्पाद-व्यय-ध्रौव्ययुक्त सत् । ११. एकप्रदेशादिषु भाज्यः पुद्गलानाम् । १२. कालश्चेत्येके। १३. गति-स्थित्युपग्रही धर्माऽधर्मयोरुपकारः । १४. गुणपर्यायवद् द्रव्यम् । १५. गुणसाम्ये सदृशानाम् । १६. जीवस्य च । १७. तद्भावः परिणामः । १८. तद्भावाव्ययं नित्यम् । १६. द्वयधिकादिगुणानां तु । २०. द्रव्याणि जीवाश्च ।
५-२६
५
५-१४
१८
५-३८
७६ २३
५-१७
५-३७
७२
५-३४
५-८
५-४१ ५-३०
६
५-३५