________________
परिशिष्ट-१ ] पञ्चमोऽध्यायः
[ ६६ * तस्याधारस्थानम्
धम्मत्थिकाए णं जीवाणं प्रागमणगमणभासुम्मेसमणजोगा वइजोगा कायजोगा जे यावन्ने तहप्पगारा चलाभावा सव्वे ते धम्मत्थिकाए पवत्तंति। गइ लक्खणे णं धम्मत्थिकाए।
- अहम्मत्थिकाए णं जीवाणं किं पवत्तति ? गोयमा ! अहम्मत्थिकाएणं जीवाणं ठाणनिसीयण तुय?णमणस्स य एगत्तीभावकरणता जे यावन्न तहप्पगारा थिरा भावा सव्वे ते अहम्मत्थिकाए पवत्तंति । ठाणलक्खणे णं अहम्मस्थिकाए ।
__ अागासत्थिकाए णं भंते ! जीवाणं अजीवाणय किं पवत्तति ? गोयमा ! आगासत्थिकाएणं जीवदव्वाण य अजीवदव्वाण य भायणभूए एगेण विसे पुन्ने दोहिवि पुन्ने सयंपि माएज्जा। कोडिसएणविपुन्ने कोडिसहस्सं वि माएज्जा ॥१॥
अवगाहणालक्खणेणं प्रागासत्थिकाए जीवत्थिकाएणं भंते ! जीवाणं किं पवत्तति ? गोयमा ! जीवत्थिकाएणं जीवे अणंताणं प्राभिणिबोहियनाणपज्जवाणं अणंताणं सुयनाणपज्जवाणं, एवं जहा वितियसए अत्थिकायउद्देसए जाव उवयोगं गच्छति, उवयोगलक्खणे णं जीवे ।
[व्या. प्र. शतक १३, उ. ४, सूत्र-४८१] जीवेणं अणंताणं आभिणिबोहियनाणपज्जवाणं एवं सुयनारणपज्जवाणं प्रोहिनाणपज्जवारणं मरणपज्जवनाणपज्जवाणं केवलनारणपज्जवाणं मइअन्नाणपज्जवाणं सुयप्रन्नारणपज्जवाणं विभंगणाणपज्जवाणं चक्खुदंसणपज्जवाणं अचक्खुदंसणपज्जवाणं प्रोहिदसणपज्जवाणं केवलदंसरणपज्जवाणं उपयोगं गच्छइ० ।
[व्या. प्र. शतक १३, उ. ४, सूत्र-४८१] 卐 मूलसूत्रम्
वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ ५-२२ ॥ * तस्याधारस्थानम्वर्तनालक्खणो कालो० ।
[उत्तराध्ययन अध्ययन-२८, गाथा-१०]