________________
१०० ]
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१
+ मूलसूत्रम्
स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गलाः ॥५-२३ ॥ * तस्याधारस्थानम्पोग्गले पंचवण्णे पंचरसे दुगंधे अट्ठफासे पण्णत्ते ।।
[व्याख्याप्रज्ञप्ति शतक १२, उ. ५, सूत्र-४५०] न मूलसूत्रम्
शब्द-बंध-सौम्य-स्थौल्य-संस्थान-भेद-तमश्छायातपोद्योतवन्तश्च ॥५-२४ ॥ * तस्याधारस्थानम्
सद्वन्धयार-उज्जोरो पभा छाया तवो इवा । वण्णरसगन्धफासा पुग्गलाणं तु लक्खणं ॥ १२ ॥ एगत्तं च पुहुत्तं च संखा संठाणमेव च । संजोगा य विभागा य पज्जवाणं तु लक्खणं ॥ १३ ॥
[श्री उत्तराध्ययन अध्ययन-२८]
' मूलसूत्रम्
प्रणवः स्कन्धाश्च ॥ ५-२५ ॥
* तस्याधारस्थानम्दुविहा पोग्गला पण्णत्ता, तं जहा-परमाणुपोग्गला, नोपरमाणुपोग्गला चेव ।
[स्था. स्थान २, उ. २, सूत्र-८२] 卐 मूलसूत्रम्
संघातभेदेभ्य उत्पद्यन्ते ॥ ५-२६ ॥
भेदादणुः ॥५-२७ ॥ * तस्याधारस्थानम्
दोहि ठाणेहि पोग्गला साहणंति, तं जहा-सई वा पोग्गला साहणंति परेण वा पोग्गला साहणंति । सई वा पोग्गला भिज्जंति परेण वा पोग्गला भिज्जंति ।
[स्था. स्थान २, उ. ३, सूत्र-८२]