________________
६]
मूलसूत्रम्
श्राssकाशादेकद्रव्याणि ।। ५-५ ।।
निष्क्रियाणि च ।। ५-६ ।।
* तस्याधारस्थानम्
धम्मो श्रधम्मो श्रागासं, दव्वं इक्किक्कमाहियं । प्रताणि यदव्वाणि, कालो पुग्गलजंतवो ॥
प्रवट्टिए निच्चे ।
श्रीतत्त्वार्थाधिगमसूत्रे
मूलसूत्रम्
श्रसंख्येयाः प्रदेशा धर्माधर्मयोः ।। ५-७ ॥
मूलसूत्रम्
* तस्याधारस्थानम्
चतारि पएसग्गेणं तुल्ला श्रसंखेज्जा पण्णत्ता । तं जहा - धम्मत्थिकाए, धम्मfत्थकाए, लोगागासे, एगजीवे ।
[ स्थानाङ्ग स्थान- ४, उद्देश - ३, सूत्र - ३३४]
श्राकाशस्याऽनन्ताः ।। ५-६ ।।
* तस्याधारस्थानम्
गासत्थिकाए पसट्टयाए प्रणंतगुणे ।
मूलसूत्रम् -
संख्येया संख्येयाश्च पुद्गलानाम् ।। ५-१० ।। नाणोः ।। ५- ११ ॥
* तस्याधारस्थानम्
[ परिशिष्ट-१
[ श्री उत्तराध्ययन अध्य. २८, गाथा-८ ]
[ नन्दि. द्वादशाङ्गी अधिकार, सूत्र- ५८ ]
[ प्रज्ञापना पद - ३, सूत्र - १४]
रूवी जीवदव्वाणं भंते ! कहविहा पण्णत्ता ?
गोयमा ! चउव्विहा पण्णत्ता, तं जहा - "खंधा, खंधदेसा, खंधप्पएसा, परमाणुपोग्गला, .... श्रणंता परमाणुपग्गला, श्रणंता दुप्पएसिया खंधा जाव प्रणंता दसपएसिया खंधा, प्रांता संखिज्जपएसिया खंधा, श्रणंता प्रसंखिज्जपएसिया खंधा, प्रांता प्रांत एसिया खंधा ।
[ प्रज्ञापना व पद ]