SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः ] पञ्चमोऽध्यायः [ ८९ Aalasa.malamaalisa.ANIAAAAAAAnal India इति श्रीशासनसम्राट्-सूरिचक्रचक्रवति-तपोगच्छाधिपति-भारतीयभव्यविभूति-महाप्रभावशालि-प्रखण्डब्रह्मतेजोमूत्ति - श्रीकदम्बगिरिप्रमुखानेकप्राचीन - तोर्णोद्धारक - श्रीवलभीपुरनरेशाद्यनेकनृपतिप्रतिबोधक - चिरन्तनयुगप्रधानकल्प - वचनसिद्ध महापुरुष-सर्वतन्त्रस्वतन्त्र - प्रातःस्मरणीय-परमोपकारि-परमपूज्याचार्य - महाराजाधिराज श्रीमद्विजयनेमिसूरीश्वराणां दिव्यपट्टालंकार-साहित्यसम्राट् - व्याकरणवाचस्पति-शास्त्रविशारद - कविरत्न-साधिकसप्तलक्षश्लोकप्रमाणनूतन - संस्कृत - साहित्यसर्जक - परमशासनप्रभावक - बालब्रह्मचारि - परमपूज्याचार्यप्रवर श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर - धर्मप्रभावक - शास्त्रविशारद कविदिवाकर - व्याकरणरत्न - स्याद्यन्तरत्नाकराद्यनेकग्रन्थकारक - बालब्रह्मचारि परमपूज्याचार्यवर्य श्रीमद्विजयदक्षसूरीश्वराणां सुप्रसिद्धपट्टधर-जैनधर्मदिवाकर - तोर्थप्रभावक - राजस्थानदीपक-मरुधरदेशोद्धारक - शास्त्रविशारद - साहित्यरत्नकविभूषण - बालब्रह्मचारि - श्रीमद्विजयसुशीलसूरिणा श्रीतत्त्वार्थाधिगमसूत्रस्य पञ्चमोऽध्यायस्योपरि विरचिता 'सुबोधिका टीका' एवं तस्य सरल हिन्दीभाषायां 'विवेचनामृतमम्'। AalhalALAnamadilandana Aamdanimlamandalliamlilahabhashaalamaal
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy