________________
८८ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ सारांश AAMANANAMAALAAMANANAMANANAMMAMALAMAAMAN
पुद्गलाः द्विविधा सन्ति, संघातादिभ्यः जायते । वणितोत्पत्ति - स्कन्धानां, परमाणूत्पद्यते कथम् ।। ११ ॥ उत्पद्यन्ते च ये भेद-संघाताभ्यां हि चाक्षुषाः । शेषाऽचा क्षुषा प्रोक्ता, भूता पूर्वत्रिकारणैः ।। १२ ।। सदुत्पाद-व्यय-ध्रौव्यं, नित्यं तदभावमव्ययम् । किमनेकान्तस्वरूपं, सप्तभङ्गः प्ररूपणम् ।। १३ ।। पुद्गलानां हि बन्धेषु, स्निग्धरूक्षत्वकारणम् । किमेकान्तमिदं नास्ति, गुणा यत्र च बन्धनम् ।। १४ ।। न जघन्यगुणानां हि, गुणसाम्ये न सदृशाम् । सदृशगुणवैषम्ये, बन्धो भवति निश्चितम् ।। १५ ।। बन्ध सति समगुणस्य, समगुणः परिणामकः । गुण-पर्यायवद्रव्यं, कालोऽपि द्रव्यमेव च ।। १६ ।। स कालोऽनन्तसमयः, तत्रकोऽस्तिपूर्वतमान् । .. द्रव्याश्रया निर्गुणा हि, गुणाः सन्तीति वक्षितम् ।। १७ ॥ धर्मादीनाञ्च द्रव्याणां, गुणानामपि यथोक्तित । तद्भावः परिणामोऽस्ति, अनादिरादिमांश्च हि ।। १८ ।। रूपिषु खलु द्रव्येषु, परिणामादिमान्निति । योगोपयोगजीवेषु, पञ्चमे वक्षितं खलु ॥ १६ ।।
Madamalandimamalna
ALANDodialishindimdiadiadiali.di
Allullamataramdaalaamanandhamaadimaandaadimaduadiadaanaashaalaamdistrial
wwwwwwwwwwwwwwwwwwwwwwwwwww