SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [ ८७ सारांश ] पञ्चमोऽध्यायः Aamaanaanaamaanadaaram..damadis ॐ श्रीतत्त्वार्थाधिगमसूत्रस्य पञ्चमाध्यायस्य सारांशः 5 वक्ष्यामः पञ्चमेऽजीवान, उक्ताः जीवाश्चतुर्थ के । पञ्चैवाजीवकायाश्च, धर्माधर्मस्वपुद्गलाः ॥ १ ॥ द्रव्याणि किं स्वभावाद्धि, च्युतानि स्वस्वभावतः । संख्या पञ्च विघटति, मूर्ताभूतानि सन्ति किम् ? ॥ २ ॥ नित्यान्येतानि द्रव्याणि, अवस्थितान्यरूपिणि । पुद्गलाऽरूपिणः ख्याताः, तनिषेधोऽपि वर्णितः ॥ ३ ॥ धर्मादिकस्य संख्येयाः, तेषां संख्याऽपि दर्शिता । जीवस्यापि तथैवास्ति, यथा धर्मस्य वरिणतम् ।। ४ ।। आकाशोऽनन्तप्रदेशी, संख्येयासंख्य पुद्गलः । प्रणोः प्रदेशाः नाख्याता, लोकाकाशेऽवगाह हि ॥ ५ ॥ Allamaadimaal Aadi.damadadhiadiaddamaadimanabadlianadaadadMAN पुद्गलस्यावगाहम-वगाह जीवानामवगाहोऽपि, किं क्षेत्रेषु प्रमाणतः । कति वर्तते ॥ ६ ॥ धर्मादीनास्तिकायानां, लक्षणं लक्षितं खलु । आकाशस्योपकारञ्च, पुद्गलस्योपकार हि ।। ७ ।। सुख-दुःखादि सर्व हि, जीवितं मरणमपि । परस्परोपग्रहोऽपि, जीवानां वरिणतः यथा ॥ ८ ॥ किं कालस्योपकारो हि, पुद्गलानां गुणाश्च के ? । स्पर्श-रसश्च गन्धादि-पुद्गलानां गुणाः स्मृताः ॥ ६ ॥ शब्दं बन्धञ्च सौम्यञ्च, स्थौल्यसंस्थान भेद हि । तमच्छाया तपोद्योता-धर्मा द्रव्यस्य पुद्गलः ।। १० ॥ སྤུ་དང་བཤད་སྤྱད་ནས་སྤར་ཀྱང་སྤྱད་དང་སྤྱད་དང་སྤྱད་སྤྱད་པ་སྤྱད་དང་སྤྱང་སྤང་ཀྱང་ངས་ཀྱང་དང་སྤ་དང་སྤངས་ཀྱང་དངོས་
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy