SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १६ ] श्री तत्त्वार्थाधिगमसूत्रे [૫૪ ये एतादृशाः नारकाः क्रोधादिभाव ः अन्योऽन्यं प्रहारादिभिः धान्तुं प्रयतन्ते । सम्यग्दृष्टिनः ते अन्येभ्यः दुःखाय क्रोधं न कुर्वन्ति तथोदीरणापि न कुर्वन्ति । अन्यच्च क्षेत्रस्वभावजनितपुद्गल - परिणामः शीतोष्ण क्षुत्पिपासादिः शीतोष्णे व्याख्याते क्षुत्पिपासे कथयिष्यामः, अनुपरत - शुष्क- ईन्धनोपादानेन एव तीक्ष्णेनाग्निना प्रवर्तेन क्षुधाग्निना दहयमानशरीराणि अनुसमयमाहरन्ति । ते सर्वे पुद्गलान्यपि क्षुत्तीव्रया च नित्यानुषक्तया पिपासया शुष्ककण्ठोष्ठतालुजिह्वाः सर्वोदधीनपि पिबेयुश्च न तृप्तिं समवाप्नुयुः एषां क्षुत्तृष्णे इत्येवमादीनि क्षेत्रप्रत्ययानि । यत्र अशुभ परिणमनं भूमिरुक्षता दुर्गन्धादीनि जायन्ते । नारकाः परस्परोदीरितानि दुःखानि भुञ्जन्ते 1 अत्र भवप्रत्ययोऽवधिर्नारिकदेवानाम् । तच्च नारकेषु अवधिज्ञानं अशुभभवहेतुकम् । मिथ्यादर्शनसंयोगात् विभङ्गज्ञानं भवति । भावदोषोपघातात् तेषां दुःखकारणमेव जायते । तेन ते सर्वतः तिर्यग्- ऊर्ध्वमधश्च दूरतः अजस्रं दुःखहेतून् अवलोकयन्ति । यथा च काकोलूकनकुल सर्पादिकुलं उत्पत्तिर्यदा जायते तदैव बद्धवैरं तथा परस्परं प्रति नारकाः । यथा पूर्वाञ् शुनो दृष्ट्वा श्वानः निर्दयं क्रुध्यन्ति च परस्परं प्रहरन्ति च एवं च तेषां नारकारणां प्रवधिविषयेण दूरतः एव परस्परं अवलोक्य क्रोधातिशयत्वं जायते दुरन्तो भवहेतुकः । ततः प्रागेव दुःखसमुद्घातार्ताः क्रोधाग्न्या दोपितमनसोऽतर्किता इव श्वानः समुद्धताः वैक्रियं भयावहं स्वरूपं धारयित्वा तत्रैव पृथिवो परिणामजनिक्षेत्रानुभाव जनितानि च लोहमयशल -शिला- मुशल- मुद्गर - बर्धी- तोमर-तलवार-ढालशक्ति-लोहघन-खङ्ग-दुधारा-यष्टि- परशु - भिण्डिपालादीनि श्रायुधानि च कर-चरण-दन्तैः अन्योन्यं घातयन्ति । तेन च अन्योन्यघातजनितविकृतशरीरा घातप्रगाढपीडाः शुनाघातन प्रविष्टा इव महिष-सूकरोरभ्रा प्रस्फुरन्तो रक्तकर्दमे आचेष्टन्ते । एतानि अन्योन्यउदीरितानि दुःखानि नरकेषु नारकजीवानां जायन्ते । नारकेषु प्रन्यच्च विशेषदुःखमालक्ष्यापि कथ्यते ।। ३-४ ।। * सूत्रार्थ-उन नरकावासों में नारक जीवों को परस्पर उदीरित दुःख भी होते हैं । अर्थात् - नारकी जीव परस्पर दुःख उत्पन्न करने वाले होते हैं । ३-४ ॥ विवेचनामृत 5 नरक में क्षेत्रस्वभाव से सरदी और गरमी का भयंकर दुःख है । इससे भी भूख और तृषा का दुःख प्रति भयंकर है । जीव- श्रात्मा को भूख इतनी सताती है कि, जितना अधिक आहार लेते
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy